________________
॥ श्रीभरते- इहस्था अपि याः स्वर्गभोगान् भुञ्जामहे वयम्॥३॥नर्मदा प्राह को नूनं, खं (स्वकं) वञ्चयते शिवात् । कुर्वन्ति । नर्मदासुं० श्वरवृत्ती
चरित्रम्। विभाग बालका एव, माणिक्यैश्चणकक्रयम् ॥ ४ ॥ इति तस्या वचसा कोपाविष्टा हरिणी रयात् तामाजघान वाञ्छित
सिद्धयै । सा तु न मन्यते। तदा ताड्यमाना च वेश्यया सा नर्मदा चित्ते पञ्चनमस्कृतिमस्मार्षीत् । अकस्मात्तस्याः । सत्याः प्रभावाद्वेश्या प्राणैरमुच्यत।अथ मन्त्री नृपादेशाद्वेश्यामृत्योरनन्तरं तत्पदे स्थापनायालं प्रार्थयामास नर्मदाम्।। नर्मदासुन्दरी दध्यौ-यदि बलात्कारः करिष्यते मया तदा मां भूपस्याग्रे नेष्यति मत्री । मम रूपेण मोहितो
राजा यदि मामन्तःपुरे क्षेप्स्यति तदा मया प्राणांस्त्यक्त्वाऽपि शीलं रक्षणीयमिति ध्यात्वा मन्त्रिवचो (न) मेने ।। । ततो मत्रिणा राज्ञो ज्ञापितम् । ततो राजा तामानेतुं सुखासनं प्रेषयामास । नृपभृत्यास्तां सुखासनारूढां कृत्वा
मस्तकधृतच्छत्रां यावत्तूर्णं नयन्ति तां तावता शीलरक्षायै वैकल्यमेवौषधं परमिति मत्वा विशाले नगरक्षाले दृषत्पातं । पपात सा । ततस्तया यक्षकर्दमेनेव तेनाशुचिना स्वशरीरं विलिप्तं कृत्वा (तं)। कन्येयं बहिर्निर्गता च सा नर्मदा ॥२६॥ वस्त्राणि पाटयामास । धूलि पुनः पुनर्मस्तके चिक्षेप। इतस्ततो व्यन्तरीव धावति स्म । चीत्कारं करोति स्म।लोकान् । भापयति स्म। तथा सर्वे लोका बिभ्यतो दिशं दिशं नष्टा जजल्पुरिति-कन्येयं व्यन्तरीग्रस्ताऽभूताततो मत्रिणो भूपाये
Jain Educat
onal
For Private Personel Use Only
aw.jainelibrary.org