________________
ल्यादिपुत्राणां देशान् पृथक् पृथग् ददौ । ततः सांवत्सरिकं दानं दत्त्वा श्रीऋषभप्रभुदीक्षा ललौ । क्रमात् कर्म BIक्षित्वा केवलज्ञानं वटस्याधः प्राप। देवैः समवसरणं कृतं । प्रभणा धर्मोपदेशो ददे। "जराऽऽधिव्याधिदौर्गत्या-I.GI दिकनकचयाकले। किं सुखं प्राणिनामत्र, संसारक्षारसागरे?॥१॥दरापास्तसखे नित्यं, दाखलक्षशताकले। रति बन्नाति संसारे, मरुस्थल इवात्र कः? ॥२॥ ऋरावसाना नियतं, विषयाः खलवाक्यवत् । पकं फलमिव प्रेम, पतनान्तं शरीरिणाम् ॥ ३ ॥ चातुर्गतिकसंसारं, दुःखरूपं विचार्य तत् । यतध्वं खलु मोक्षाय, सर्वथा । भो मनीषिणः! ॥ ४॥ स पुनर्दुर्लभः सर्वसावद्यविरतिं विना । दीयतां सर्वदुःखेभ्यस्तमादाय जलाञ्जलिम्
॥ ५॥” इत्यादिधर्मदेशनामाकर्ण्य पुत्राणां पञ्चभिः शतैः भरतस्याददे दीक्षा प्रपौत्रस्य सप्तशतीयुतैः । तदा IN भरतस्यानुज्ञया ब्राह्मी दीक्षा जग्राह । सुन्दरी तु बाहुबलिना विसृष्टा भरतेन दीक्षां गृह्णती निषिद्धा श्राविका ।
प्रथमाऽभूत् । भरतः सुन्दरी पट्टराज्ञीं कर्तुं स्थापयामास । भरतोऽपि प्रथमः श्रावकोऽभूत् । भरतपुत्रः पुण्डरीको गणधर आद्योऽभूत् । इतो भरतोऽखिलान् देशान् साधयितुं चचाल । इतः सुन्दर्या आचाम्लतपः कर्तुमारब्धम् । भरतः षट्खण्डभुवं साधयित्वा स्त्रीरत्नं नमिविनमिभगिनीं प्राप्य स्वपुरं प्राप । तदा हिमानीसम्पातदीनां कम-N
Jain Educati
o
nal
For Private & Personel Use Only
Mainelibrary.org