SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ बाबीसन्दरीवा ॥३२६॥ ॥ श्रीभरते- रात्रौ निरुत्तरीयकं तमृषि तदानीं च स्मृत्वा सोवाच कृपालुचेताः। शीते ईदृशे पतिते अधुना कथं स भवितेति वरवृत्ती २ विभागे। ध्यात। न मनोविकारोऽस्याः। ततः श्रीवीरोक्तं धर्म कृत्वा चिल्लणा सती श्रीवीरपार्श्वे दीक्षां गृहीत्वा प्रक्षीणसर्व कर्मसञ्चया मुक्तिं गता ॥ सुज्येष्ठाऽपि साध्वी शुद्धं चारित्रं प्रपाल्य मुक्तिं गता ॥ इति चिल्लणाकथा समाप्ता॥२०॥ MEभी सुंदरि रुप्पिणी, रेई कुंती सिवीं जयंती यँ । देवेंइ दोइ धारणी, कलाई घुप्फचूला य ॥३॥ लसत्तपःसुशीलादि, पालयन सततं जनः । सर्वकर्मक्षयं कृत्वा, ब्राह्मीव याति निर्वृतिम् ॥ १ ॥ तथाहि-अयोध्यायां श्रीऋषभो राजा नाभिकुलकरस्य पुत्रो राज्यं करोति स्म । तस्य सुमङ्गलासुनन्दे पत्न्यौ अभूताम् । सुमङ्गला चतुर्दशमहास्वप्नसूचितं पुत्रपुत्रीयुग्ममसूत । भरतबाहयौ नाम तयोरदादाजा। सुनभन्दा तु बाहुबलिसुन्दर्यावसूत । सुमङ्गला पुनरेकोनपञ्चाशत्पुत्रयुगलान्यसूत । इन्द्रेण प्रभू राज्येऽभिषिक्तः । सर्वलोकव्यवहारा दर्शिताः प्रभुणा । शिल्पशतं प्रकाशितं च भरताय इत्यादि । अष्टादश लिपीाझी पाठयामास । सुन्दरी गणितं शिक्षयामास प्रभुः । व्यशीतिपूर्वलक्षप्रान्ते प्रभुर्भरतं खे राज्येऽभिषिच्यापरेषां बाहुब ॥ ३२६ ॥ For Private 8 Personal Use Only W anelibrary org Jain Educatioli ional HAR
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy