SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेभ्वरवृत्तौ २ विभागे ॥ ३२७ ॥ Jain Education लिनीमिव । कदलीमिव संशुष्कां, दिवा चन्द्रकलाप्रियाम् ॥ १ ॥ प्रम्लानरूपलावण्यामस्थिशेषतनूलताम् । | ददर्श भरतस्तत्र, सुन्दरीं सुन्दराशयाम् ॥ २ ॥ कृशां भवान्तरायातामिवान्यादृशविग्रहाम् । निरीक्ष्य सुन्दरीं राजा, स्वयुक्तानित्यभाषत ॥ ३ ॥ किं रे मम गृहे शस्यसम्पत्तिस्तादृशी न हि ? । बीजसूरपि निर्बीजा, तर्हि सम्भवति ध्रुवम् ॥ ४ ॥ न भोक्तुं लभते खैरं कोऽपि कार्पण्यतोऽत्र वा । क्षारश्रद्धालवस्तर्हि, क्षारोदधिगृहा अपि ॥ ५ ॥ किमङ्गी सूपकारो वा, भोज्यं न कुरुते मनाक् । किंवाऽस्या विद्यते रोगः ?, कृशता दृश्यतेऽधुना ॥ ६ ॥ खर्जूरोत्पत्तिका द्राक्षा, नालिकेरफलादिकाः । सुखासिका न किं सन्ति, द्विरदस्येव वेश्मनि ॥ ७ ॥ ततस्ते सूपकारा जगुः - न दुर्लभं किमप्यत्र कल्पद्रोरिव ते गृहे । यदा श्रीभरतेन भवता सुन्दरी प्रत्रजन्ती निषिद्धा ततः परमनया वैराग्यवासितया प्रवर्तिन्येवाचाम्लतपः परया स्थितम् । अस्माभिर्बहुशः कथितं विकृतिं गृहाण । षष्टिवर्षसहस्राणि आचाम्लानि कुर्वत्या अस्या बभूवुः । श्रुत्वैतद्भरतः खिन्नो व्याचष्ट - धिग्वयं विषयासक्ताः, प्रोन्मत्ता इव हेलया । हिताहितमजानाना, मूर्च्छामो राज्यसम्पदि ॥ १ ॥ अनेन वपुषा धन्यैः, प्राप्यते निर्वृतींदिरा । अमुना नरके वासो, लभ्यते भोगवाञ्छ्या ॥ २ ॥ आधिव्याधिशकृन्मूत्रमल श्लेषात्मकं tional For Private & Personal Use Only ब्राह्मीसुन्द वृतं । ॥ ३२७ ॥ lainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy