________________
कथा।
॥ श्रीभरते- मम गृहे मालिन्यमानीतं त्वया । ततस्तेनापि सा ताडिता । साधुना चायं वृत्तान्तो गृहद्वयवर्ती सर्वोऽपि परावर्तने श्वरवृत्तिः
क्षेमंकरजनमुखात् शुश्रुवे । ततो निशि सर्वाण्यपि तानि प्रतिबोधितानि । यथा इत्थमस्माकं न कल्पते, परमजानता ॥ २४१॥ |मया गृहीतमन्नम् , अत एव च कलहादिदोषसम्भवात् भगवता प्रतिषिद्धम् । ततो जिनप्रणीतधर्म सविस्तरं
कथितवान् । ततः सर्वेषामपि संवेगोऽभूत् । दत्ता च दीक्षा तेषां सर्वेषामपि । ततः कालेन तेषां मुक्तिरपि । भविष्यति ॥ इति क्षेमङ्करमहासाधुकथा समाप्ता ॥ ५५ ॥ जंघाहीणा ओमे कुसुमपुरे सिस्स जोग रह कहणं । खुडुदुगंजणसुणणागमणं देसंतरे सरणं ॥१॥ भिक्खे परिहायंते थेराणं तेसि ओमि दिताणं । सह भुज चंदगुत्ते ओमोयरियाए दोबलं ॥२॥ चाणक पुच्छ इट्टाल-चुण्णं दारं पिहित्तु धूमे य । दडे कुच्छ पसंसा थेरसमीवे उवालंभो ॥ ३ ॥
तथाहि-कुसुमपुरे चन्द्रगुप्तो नाम राजा । तस्य मन्त्री चाणक्यः । तत्र च जङ्घाबलपरिहीनाः सुस्थिता- ॥ २४१ ॥ Mभिधाः सूरयः। अन्यदा च तत्र दुर्भिक्षमपतत् । ततः सूरिभिश्चिन्तितम्-अमुं समृद्धाभिधानं शिष्यं सूरिपदे ||
संस्थाप्य सकलगच्छसमेतं सुभिक्षे क्वापि प्रेषयामि । ततस्तस्मै योनिप्राभृतमेकान्ते व्याख्यातुमारब्धम् । तत्र च
Jain Educat
i onal
For Private & Personel Use Only
IN
.jainelibrary.org