SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्वरवृत्तिः। कया। ॥ श्रीभरते- जीवदयाध्यानान्मृतो हस्ती।स त्वं मेघकुमारनामा भूपपुत्रोऽभूः। तदा त्वया दया कृता। इदानीं किं ध्यायसि ? श्रीस्कंदततः प्राप्तजातिस्मृतिर्मेघकुमारः प्रभु क्षमयित्वा खं निन्दन पाह-भगवन् ! मया जगद्वन्द्यानां साधूनामुपरि । कुमार॥ २१८॥ IN द्वेषश्चिन्तितः । धिगस्तु मम, अतः परं नेत्रे मुक्त्वा शरीरचिन्ता न कार्या मया। एवं स्थिरीकृतो मेघकुमारश्चिरं । दीक्षां पालयित्वा विजये त्रिदशोऽजनि।ततश्युत्वा महाविदेहे मुक्तिं गमिष्यति।इति श्रीमेघकुमारकथा समाप्ता॥४९॥NT मातापित्रादिषु स्नेहं, कुरुते यो न कर्हिचित् । स एव लभते स्कन्दकुमार इव ताविषम् ॥१॥ तथाहि-श्रावस्त्यां पुरि कनककेतनो राजा राज्यं करोति न्यायाध्वना । तस्य मलयसुन्दरी पत्नी।। । स्कन्दकनामा पुत्रोऽभूत् । पुत्री सुनन्दाह्वाऽभूत् । वर्द्धमाना पुत्री पित्रा सा काञ्चीपुरि पुरुषसिंहाय भूभुजे ददे ।। सौन्दर्यौदार्यविनयादिगुणेन लोकान् रञ्जयन् राज्ञोऽतीव वल्लभोऽभूत् स्कन्दकः । अन्यदा पुण्योद्याने वने । श्रीविजयसेनस्य सूरेः समवसृतस्य पार्श्वे स्कन्दको धम॑ श्रोतुमगात् । अत्र धर्मोपदेशः । धर्म श्रुत्वा सवैराग्यः । स्पृहयालुः शिवश्रियमङ्गीकर्तुकामः स्कन्दककुमारः पितरं मातरमापृच्छ्य संयमश्रियमङ्गीचक्रे । स्नेहेन व्रतादनु । स्कन्दककुमारस्य मस्तकस्योपरि सितातपत्रं पिता धारयति । स्कन्दककुमारेण निषिद्धेऽपि पितरि पिताऽवग् ॥२१ Jain Education I I For Private & Personel Use Only WHuainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy