________________
यदि मम छत्रं त्वं खमस्तकस्योपरि धारयितुं न ददासि तदाऽहं यावज्जीवमन्नं त्यक्ष्यामि । सदा राजा यत्र यत्र INI कुमारो गच्छति तत्र तत्र पुत्रस्य शीर्षस्योपरि छत्रं धारयति । एवंविधे पित्रा छत्रे धार्यमाणेऽपि स्कन्दक-1॥ वर्षिनींरागः सन् मनागपि न खोत्कर्ष मनसि चिन्तयति, क्रमेणाधीतसिद्धान्तः खगुरूणामनुज्ञया जिनकल्पवि
हारं प्रपद्य विजहार धरातले । क्रमाद्विहरणमाणः स्कन्दककुमारर्षिः काञ्चीपुरीं ययौ । रथ्यायां विहरन्नसौ । IN यतिरन्येचुर्गवाक्षस्थया सुनन्दया सहोदर्या दृष्टः, ध्यातं चेति-बन्धुर्बन्धुसधर्मा वा, सातपत्रः क ईक्ष्यते ।। ना इत्यस्याः संशयानाया, मुदा हृदयमस्फुरत् ॥१॥ दृशा तमेव यतिं पश्यन्ती स्निग्धयाऽश्रुविमिश्रया भर्ना दृष्टा । I
कान्तेन चिन्तितम्-इयं मत्पत्नी अस्मिन् यतौ सरागां दृष्टिं ददाना विद्यते, तेन किमप्यनयोः सम्बन्धोऽस्ति, अथ|वाऽसौ यतिः पाखंडिवेषधारी भ्रमति । ततो राज्ञा दुरात्मना रात्रौ कायोत्सर्गस्थितो यतिबहिरुयानेऽघाति ।।
अन्तःपुरस्थया सुनन्दया शकुनिमुखादकस्माद्रक्ताक्ता मुखवस्त्रिका मुनिसम्बन्धिनी पतन्ती दृष्टा । तां मुखवस्त्रिका रक्ताक्तां भूमौ पतितां वीक्ष्य राज्ञी दध्यौ–स एव मुनिर्मभ्रातृतुल्यो मद्भाता वा केन हतः, इति । स्मरन्ती पुनः पुनस्तारस्वरं राज्ञी रुरोद । दासी प्राह-वामिनि ! स त्वद्भाता, न अपरः कोऽपि यतिर्भविष्यति ।
Jain Education
a
l
For Private & Personel Use Only
Parliainelibrary.org
AMIL