SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ कुमारकथा। ॥ श्रीभरते. ततो जनं प्रेष्य स्वपितृपाचँ खभ्रातुर्जिनकल्पविहारतां जज्ञौ सुनन्दा । ततः खभ्रातरं मृतं मत्वा सुनन्दाऽतीवा श्रीस्कंदश्वरवृत्तिः॥ दुःखिता रोदनमेव कुरुते । ततो राज्ञा ज्ञातं स्वशालकस्यहननम् । राजाऽपि दुःखितोऽभूत् । हा मया मुधा । ॥२१९॥ यतिघातः कृतः, अविमृश्य कार्य कृतम् । राज्यग्रेऽभ्येत्य प्राह राजा-मया मुधा भवत्या भ्राता हतः । ममातः परमनेन पापेन कृत्वा श्वभ्रपातो भविष्यति । ततो राजा वैराग्यात् खराज्ये पुत्र स्थापयित्वा संयम जग्राह । सुनन्दा चिरं भ्रातृदुःखदुःखिता रोदं रोदं बहुनारीजनान् रोदयामास । राझ्या वभ्रातुः खर्गगतिमाकर्ण्य भ्रातुरुत्सवः कृतः। ततोऽद्यापि लोचनं गृह्णति तस्मिन् देशे स्त्रीभिर्धातुर्महोत्सवः क्रियते । वैराग्यात् राज्यपि संयम जग्राह । राज्ञा यतीभूयान्यदा ज्ञानी पृष्टो-मया स्कन्दकर्षिर्हतो यः स क गतः! । (ज्ञानिनोक्तं-) स्कन्दकर्षिश्चतुर्थे खर्गे ययौ । ततश्च्युतो मुक्तिं यास्यति । इति श्रीस्कन्दककुमारकथा ॥ ५० ॥ IN केचिन्नयन्ति साधूनां, सद्धर्मवचनैः स्फुटम् । क्षणान्मुक्तिं बहून् जीवान् , स्कन्दकाचार्यवत् किल ॥१॥ तथाहि-भरतभूमिविभूषणा श्रावस्तीनाम्नी पुरी विख्याताऽस्ति । तत्र जितशत्रुनामा नृपो राज्यं चकार । तस्य धारिणी प्रिया सच्छीलगुणमणिखनी, तयोः क्रमतः स्कन्दकः पुत्रः पुरन्दरयशाः पुत्री बभूवतुः । पुरन्दर-1 Jain Education a nal INI For Private Personal Use Only rebrary org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy