SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उपक्रमः ॥श्रीभरतेश्वरवृत्तिः । "श्रीयुक्तरमशेखरगुरुः उदयनन्दिसूरिचराः लक्ष्मीसागरसूरीशाः सोमदेवाख्यसूरयः" । प्रथिताश्चैभी रत्नशेखरसूरिवरैः श्राद्धप्रतिक्रमणसूत्रवृत्तिराचारप्रदीपश्चेत्यादिप्रबन्धाः, प्रस्तुतग्रन्थकृतस्तु श्रीमुनिसुन्दरसूरिनाथानां कतमे विनेयाः कदा च दीक्षां जाहुस्तेषां सविधे इति न प्रतीयते स्पष्टम् । अथ द्विधा विभक्तश्चायं प्रबन्धः साधुसाव्यधिकाराभ्याम् , यतिवेदद्विप्र-1 मितपृष्ठात्मकस्तावत्साध्वधिकारः, तदनु समाप्तिपर्यन्तो द्वितीयोऽधिकारः । प्रबन्धोऽयं मृदुधियामत्युपकृत्, नास्ति शब्दकाठिन्यं पद्यपाण्डित्यं वाऽस्मिन् ग्रन्थे। प्रबन्धेऽस्मिन् भाषाऽपि स्पष्टा सरला ललिता च, दृन्धश्चाबालवुधरुचिप्रदया सरण्या ग्रन्थोऽयं ग्रन्थकृता । विभक्ता चाऽस्य ग्रन्थस्य रचना गद्यपद्याभ्यां द्विधा । मञ्जला शोभनशब्दघटिता पद्यरचना, सालङ्कारा च गद्यरचना रञ्जयत्येव विदुषां चेतांसि । कचित् कुत्रचित् अलङ्कारबद्धया गद्यरचनया लोकोक्तिरपि सूत्रिता ग्रन्थकृता, यथा अभयचरिते-"सुनन्दाऽवक्-सत्यं वचस्तव, अभ्रस्याधारे चन्द्रसूर्यो, अभ्रस्याधारे जलधरपूरः, अभ्रस्याधारे ताराः सर्वाः स्युः, अभ्रस्वाधारे लोकाः सर्वे ।" एवं कचित् उपमया घटिता गद्यवाणी, यथा सुदर्शनकथानके-'रूपेण कन्दर्पः, वाचा वाचस्पतिः, बुद्ध्या बुधः, तेजसा सूर्यः, सौम्येन सोमः, कर्मच्छेदनककशत्वेन मङ्गलः, धिष्ण्या शुक्रः, कुफर्ममन्दत्वेन मन्दः" । अपि च प्रबन्धेऽस्मिन् स्थाने स्थाने प्रासङ्गिकमौपदेशिक लौकिकं केवलनैतिकं च के विवेच्यं विवेक्तुं न व्यस्मार्पुस्ते वन्द्यचरणा वृत्तिकृतः, यथा भरतकथायां धनसार्थपप्रस्थानसमये ज्योतिःशास्त्रसत्कं रहः संसूचितं तैः-IN |"आवित्यहस्तो गुरुणा च पुष्यो, बुधानुराधा शनिरोहिणी च। सोमेन सौम्यं भृगुरेवती च, भौमाश्विनी चामृतसिद्धियोगाः ॥” न च केवलैषा लोकोक्तिः, सार्वसमयेऽप्यस्य विधीयमानत्वात् , सूत्रितञ्च परोपकृदग्रण्यैर्वन्धचरणैश्चतुर्दशशतप्रकरणसौधसूत्रणसूत्रधारः श्रीमद् | Mainelibrary.org JainEducation p For Private Personal Use Only na
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy