SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ - हरिभद्रसरिवरैः पञ्चवस्तुकादिग्रन्थश्रेण्या-"सोभणदिणंमि विहिणे” त्यादिभिः मुहूर्तस्य विधानम् । एतेन "नास्ति प्रव्रज्यादिग्रहणसमये मुहूर्ताऽपेक्षा, अपेक्ष्यते केवल उत्साहः” इति ब्रुवाणा मन्वानाश्चाप्यपास्ताः, उत्साहश्चात्मपरिणामविशेषः, सोऽयं परिणामविशेषोऽपेक्षते द्रव्यक्षेत्रकालविशेषान् नियमतः, अत एव विधीयमाने प्रव्रज्योपस्थापनादिशुभानुष्ठानेऽवश्यं शोभनकालो निरीक्ष्यः, यथोक्तम् 'विचारर नाकरें' राधाम्तवेदिभिः श्रीकीर्तिविजयोपाध्यायैः-"शोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु” इत्यलं, किं बहूक्तेन, सार्वसमयप्रNणालिकेयम् । सुसूत्रितं प्रबन्धेऽस्मिन्नेवं बहुषु स्थानेषु प्रासङ्गिकं वैर्वन्द्यपादैः । अत एवोपकृदयं प्रन्थः, किंबहुना, स्वयमेव बोभोत्स्यते तद्वा चनप्रवृत्तैः कृतिभिः। ये तु मूढमवयः केवलं भाषया प्रथनसरण्या च ग्रन्थकृतां पाटवमनुमातुं प्रवर्तन्ते, हन्त ! तेषां कियद्धीमान्द्यम् यत् पद्यपाटवविविधालङ्कारैश्चित्रितविबुधवृन्दा अपि वन्द्यचरणास्ते पूर्वकालीनमुनिनाथाः प्रवर्तेरन् जातुचिन्मन्दधियामुपकाराय नितान्तं सरलया गद्य-पद्यरचनया, नातः काऽपि शङ्का तेषां पाण्डित्ये । अपि च धियां खनिभिरेभिः महात्मभिः प्रथितानां प्रबन्धानां समालो चनकर्मणि चनुपातो नास्माकं भाव्यः, तदेव परमं सौभाग्यं यत्तदृब्धप्रबन्धानां व्यतीते महति कालेऽपि यनिरीक्षणम् । "कथाकोष" NI इत्यपराभिधेयोऽसौ वृत्तिग्रन्थो यद्यपि हीरालाल हंसराजद्वारा प्रसिद्धिमितस्तथापि नानया रीत्या, तेन तु वृत्तिप्रथिता कथा पृथक् पृथक् कृत्वा खमत्या संशोध्य मुद्रापिता, अत एककर्तृकैकाभिधेययोः अप्यनयोमिथः बहुषु स्थानेषु शब्दवैसादृश्यं दृश्यते, दृश्यते च सूक्ष्मेक्षिकया निरीक्ष्यमाणे नैकस्थलेषु पाठपरावर्तनं । इदानी प्रसिद्ध्वमानोऽयं भागो मुंनिगंजक्षोणीमितपृष्ठतः समाप्तिपर्यन्तः । पूर्वभागस्त्वस्य पुरा श्रेष्ठि श्रीदेवचन्द लालभाइ जैन पु० उ० फण्डकार्यकृच्छ्रीजीवनचन्द्र जव्हेरीद्वारा प्रसिद्धिं नीतो, व्यतीतेषु चतुर्वब्देषु अवशिष्टोऽयं द्वितीयो ॥ Jain Educat Mr.jainelibrary.org For Private Personal Use Only i onal
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy