SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तिः । ॥७॥ भागः तेनैव श्रेष्ठि दे० ला० भाण्डागारैकव्यवस्थापक श्रीजीवनचन्द्र साकरचन्द्र द्वारा प्रसिद्धिमश्रुत इति विदितमेव । कियद्दीर्घदिष्टात् मुद्यमाणोऽप्ययं ग्रन्थः कारणवशत इदानीं सम्पूर्णतामेति, साधूक्तं महामनोभिः 'श्रेयांसि बहुविघ्नानी'ति । संशोधयितारश्चाऽस्य वृत्तिप्रन्थस्य मुख्यतया दुश्चरतपश्चरणमञ्जुलचरिताः सहृदयजनाश्रेयाः सार्वज्ञराद्धान्तवेदिनः तपागच्छाधिपतयः श्रीमद्विजयदानसूरीशितारः । कृपारसावसिक्तमनसां तेषां निःसीमकृपयाऽवशिष्टोयं ग्रन्थः यावत्समाप्तिमेति तावद् हा हन्त !!! एते वन्द्यचरणाः प्रपाल्य चिरतरं निरतिचारं श्रामण्यम् विमुच्य महच्छिष्यप्रशिष्यपरिवृतं मुनिगणं, पाटडीप्रामे समाधिमृत्युना दिवं प्रापुः कैराङ्केनिधिभूमिते वैक्रमे वत्सरे माघशुक्लद्वितीयादिने । तदनु शोधितोऽयं कियद्भागस्तेषामेव प्रशिष्यैः श्रीधर्मविजयैर्महात्मभिः । इत्येवं परिश्रमेण महता शोधिते सम्यग्निद्धीरिते प्रसिद्धिमिते चास्मिन् प्रन्थे याः काश्चन मुद्रणदोषजाः प्रमादजा वा त्रुदयस्ताः संशोध्या निसर्गतोऽनुग्रहपरचेतोभिः सहृदयैः । प्रान्ते संस्मरणीयमहर्निशं “ शोध्या सुबुद्धिमद्भिर्विबुधैः कूटापसारणत” इति प्रन्थकृत्सूचितं शिक्षावचः, यतनीयश्च निपीयैनं पुण्यप्राग्भारभरं कथाकोषरसममन्दानन्दनिकेतनाय महानन्दाय भवभीलुकैर्धीधनैरित्याशास्तेसिद्धान्तमहोदधि आचार्यदेव श्रीमद् विजयप्रेमसूरीश्वरसाम्राज्यवर्ति - प्रवचनकृद्विजयरामचन्द्रसूरीशविनेयाणु- कनकविजयो मुनिः, वैह्निरसाधिनेयन - प्रमिते वीरवत्सरे, दृब्धो यथामति चायं मोहमय्यामुपक्रमः । गोडीजी जैन उपाश्रय, पायधुनी, मुंबई, श्रीपार्श्वनाथजन्मकल्याणकदिन, मार्गशीर्ष कृष्णा दशमी, विक्रमसंवत १९९३ ॥ Jain Educationational For Private & Personal Use Only उपक्रमः। ॥७॥ ininelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy