________________
ज्येष्ठाकया।
॥ श्रीभरते- चेटको राजा राज्यं करोति स्म । तस्य पुत्री ज्येष्ठा रूपलावण्यशालिनी बभूव । क्रमात् सर्वकलाकुशलाऽजनिष्ट । धागा एकदा राज्ञोक्तं-भो मत्रिन् ! इयं कन्या कस्मै वराय दास्यते । तदा मत्रिणोतं-कुण्डग्रामे सिद्धार्थभूपस्य नन्दि
वईनो नाम्ना कुमारोऽस्ति । सोऽस्याः कन्याया योग्योऽस्ति । ततस्तेन राज्ञा चेटकेन दूतप्रेषणादिना ज्ञापितं । मम पुत्री समस्ति, तव पुत्रोऽस्ति, द्वयोर्विवाहः क्रियते । ततोऽवमृश्य राज्ञोक्तम्-अस्तु । ततो राज्ञा चेटकेन । ज्येष्ठा पुत्री नन्दिवर्द्धनाय विश्राणिता महामहपूर्वम् । ज्येष्ठा श्रीवईमानपार्श्वेऽन्येचुर्धर्म श्रोतुं गता। तत्र धर्मोपदेशः । श्रुत इति-"धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसम्पत्तयः ॥" पद्मावत्या ज्येष्ठापराभिधया सम्यक्त्वमूलो द्वादशवतसमन्वितो धर्मोऽङ्गीकृतः । पद्मावती तु देवैरपि खशीलाचाल्यमाना न चलति । इति शक्रमुखात् कोऽपि देवः श्रुत्वा तां शीलाच्चालयितुं तत्राभ्येत्यापहृत्य वने मुमोच । तत्र च ज्येष्ठा वधर्म कुर्वाणा मनाग न चचाल । स च देवो भूरितुरङ्गेभपत्तिप्रभृतिमहासेनां विकुळ तत्रागात्तां पद्मावती चालयितुम् । तत्र तस्याः पार्श्वे गत्वा प्राह-भो मृगनेत्रे ! त्वमत्रैकाकिनी वर्तसे । ममैवंविधा विभू-N तिरस्ति । तेन त्वं मम पत्नी भव । सुखमेकान्तिकं भविष्यति । तया तु कर्णयोरङ्गुल्यौ क्षिप्त्वा प्रोक्तम्-यदि
॥३६॥
Jain Education LIST
For Private & Personel Use Only
Mainelibrary.org