SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ॥श्रीभरतेश्वरवृत्ती २विभागे ॥२७९॥ N रोदनं च कथान्तरे । टण्कलक्षादिकं कुनप्रदत्तं चावदत् स तु ॥१॥ भैमी प्राह-तात! अत्र विचारणा न कार्या दमयन्ती. चरित्रम्। N कुन्जरूपेण स एव मे पतिज्ञेयः । एकदा तमत्रानय कुत्रं । यथैङ्गितैस्तमुपलक्षयिष्यामि । भीमः प्राह-वत्से ! मिथ्याखयंवरमण्डपच्छलादत्र तमानयिष्यामि। ततो राजा स्वयंवरमण्डपं मिथ्या मण्डयामास । सर्वत्र कुङ्कुमपत्रिका भूपानाकारयितुं भृत्यांश्च प्रेषयामास । भीमो दूतं दधिपर्णभूपपार्थे प्रेषयामास । दधिपर्णेन दूतार्पिता । कुङ्कुमपत्रिका वाचितेति। विदर्भायां पुरि भीमस्य पुत्री दमयन्ती चैत्रसितपञ्चम्यां परिणेष्यति वरं । तेन स्वयंवरो मण्डितोऽस्त्यत्र । इति कुङ्कमपत्रिका वाचयित्वा दधिपर्णः प्राह-लग्नं निकटं विद्यते, तन्नगरं तु दूरेऽस्ति । इति जल्पन्तं विषादिनं दधिपणे वीक्ष्य कुनः प्राह-खामिन् ! मा विषादं कुरु । यदि तव तत्र गन्तुमिच्छाऽस्ति तदा वयं का रथमेकं घोटकद्वययुतं सज्जीकारय । तत्राहं सारथिर्भविष्यामि । मम मनशक्तिस्तथाऽस्ति यथा त्वरितं तत्र त्वां । नेष्यामि । स्थगीप्रकीर्णकच्छत्रधरैः परिवृतो नृपः कटीबद्धो बिल्वकरण्डशाली कुजकसहितश्च चचाल । रथा-ICI ॥२७९ ॥ रूढे भूपे कुजकः सारथीभूतो । रथश्चचाल । स विद्यां वाजिकर्णे कथयित्वा खेटयामास । रथे गच्छति व्योम्नि भूपःप्राह-भो कुज! मम पटी पतिता। रथं रक्ष। पटी गृह्यते । कुनोऽवक् सस्मितं-देव !, यत्र ते पतिता पटी।। -.Jain Educatio n al For Private & Personel Use Only Alainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy