SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ स च भीमेन सत्कृतः प्राह-राजन् ! दधिपर्णान्ते, प्राप्तोऽस्ति नलसूपकृत् । सूर्यपाका रसवतीं, स वेत्ति रसपेशलाम्॥ ॥कलाश्चान्या अपि सर्वा हिपेन्द्रदमनादिकाः। श्रुत्वेति भीमजा नृपं भीममब्रवीत्-न कश्चित्तां वेत्ति 1 इह तं विना।गुटिकामत्रदेवादिमाहात्म्यगोपिताकृतिः। नूनं तवैव जामाता, स तात! निषधात्मजः॥१॥ ततो दत्त्वा । शिक्षा भीमभूपः कुशलं द्विजं दधिपर्णान्तिके प्रेषीत । स तत्पार्श्वमुपेयिवान् । प्रेक्ष्य तं कुजं विषण्णश्चित्ते । चिन्तयामास-केयं मुक्ताफलभ्रान्तिभैम्या अप्यस्थलेऽभवत् । क्व नलस्त्रिदशाकारः, श्रियः पुत्र इवाङ्गवान् ? ॥१॥ कैष कुनतनुर्वातव्याधिमानिष कुत्सितः । क कल्पवृक्षः कैरण्डः?, क माणिक्यं व चोपल: ? ॥ २॥ कायं । कुन्नः क भैमीमनोरथः।हा सर्वथा व्यर्थतां प्राप्ता सा भैमी शकुनावली चहा हा परीक्षकविधे! कथं दम्पत्योरनयोर्वियोगः कृतः? इति । आयां स्मृत्वा कुनोऽरुदत् । तदा द्विजः पप्रच्छ-किं त्वया नलनाम्नि श्रुते रुद्यते ।। कुनोऽवक्-नलस्याहं भृत्यस्तेन रोदिमि । विप्र ! पूज्योऽसि बदन् पुण्यकथामिमाम्। अधुना समागच्छ ममावासं। सत्कारं तव विदधाम्यहम् । सूर्यपाकरसवत्या स सूपकारः स्वस्थाने तं भोजयित्वा पूर्व लब्धमाभरणादिकं तस्मै वदौ । ततः स विप्रो विदर्भायो पुरि गत्वा भीमभूपभैम्योः पुरः कुनखरूपं प्रोक्तवान् । रम्या रसवती भुक्ता, Jain Education Inte For Private & Personal use only delibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy