________________
॥ श्रीभरते- साग
॥२७८॥
दीधपत् । तामालम्ब्य करे राज्ञी भूपाभ्यर्णमुपाविशत् । भूपपृष्टा भैमी रुदन्ती राज्य शादिकां कथामचीकथत् ।
दमयन्तीतस्याः पुरः । राजापि मार्जयन बाष्पौघस्नापिताननं प्राह-वत्से ! कोऽत्र खेदः । कर्मणां गतिरीशी स्यात् ।।
चरित्रम्। तस्मिन्नवसरे कश्चिद्देवो दिवोऽभ्येत्य सभामुद्दयोतयन् भैमीं नत्वेदमवोचत्-सोऽहं चौरस्त्वया पूर्व, यस्माता पिङ्गलाभिधः । प्रबोध्य जैनधर्मे वा, त्वयैव ग्राहितो व्रतम् ॥१॥ श्मशाने प्रतिमास्थायी । त्वत्प्रसादादहं सौधर्मे । सुरोऽभूबम् । ततस्त्वं चिरं विजयखेत्युदीरयन् देवः सप्त कोटीः सुवर्णस्य वृष्टिं चकार सभाऽन्तरे । तां स्वर्णवृष्टिं । धर्मप्रभावाजायमानां ज्ञात्वा जैन धर्म हर्षतो राजा लोकाश्च प्रपेदिरे । ततो हरिमित्रो नृपं प्रति प्राह-स्थिता च चिरं भैमी । तां प्रेषय । ततः पितुर्गुहे सेनया सह संनाह्य नरेन्द्रोऽपि तथाऽकरोत् । श्रुत्वाऽऽयान्तीं भैमी भीमभूपः सप्रियोऽभ्यागमत् सम्मुखम् । ननाम पितरं मातृयुतं भैमी हर्षबाष्पजला । समहं भीमः पुत्री खगहमनैषीत् । सप्तरात्रोत्सवप्रान्ते राज्ञा पृष्टा नलप्रिया खविदेशभ्रमकथां मातापित्रोः पुरोऽवदत् । तदानीं पिता || प्राह-गृहेऽस्माकं सुखं वस । यतिष्यते मया तथा यथा पूर्णो मनोरथो भविता। ततो राजा ग्रामपञ्चशतीं हरिमित्राय दत्तवान् । ऊचे च-नलागमने तुभ्यं राज्याई दास्यामि । अन्यदा दधिपर्णभूपो दूतं प्रैषीदीमपाधै मैत्र्यर्थम् ।
|॥२७८॥
Jain EducatiVIL
For Private & Personel Use Only
aldjainelibrary.org