________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ २३६ ॥
Jain Education
| पातितः, तिमिना ग्रस्तः । ततः स तिमिस्तटं प्राप्तः । मैनिकैस्तस्योदरे स्फाटिते निस्ससार जीवन्नेव कुमारः । तत्र मैनिकपाटके स्थितः । तैः सहान्यदाऽत्राऽऽयातः । राजपुत्र्यास्त्रिलोचनायाः पाणिग्रहणं कृत्वाऽऽवासे स्थितः । अन्यदा जिनालये जिनपूजां मध्याह्ने कुर्वाणः पुष्पमध्यस्थितमदनमुद्रितमुखां नलिकां कौतुकादुद्घा | टयन् ताम्बूलिकसर्पेण दष्टः । पुष्पपात्रोपरि गतचैतन्यः पपात । हे राजन् ! कथिता तव मदालसायाः कथा त्रिलोचनाभर्तुरपि शुद्धिः । येन त्वं सत्यप्रतिज्ञोऽसि तेन मह्यं राज्यं देहि सहस्रकलां कन्यां च । यथा तिर्यङ - प्यहं शुकः कियन्तं कालं राज्यसुखमनुभवामि । इत्युक्त्वा मौनमाधाय शुकः स्थितः । ततो राजाऽवग्-कथं पशवे राज्यं दीयते ? । शुकोऽवग्-हे राजन् ! यदि सत्यप्रतिज्ञोऽसि तर्हि राज्यं मह्यं देहि, नो चेत् महाराजाय स्वस्ति भवतु | अहं तु स्वस्थानं यास्यामि । फलावादनादिना स्वयं जीविष्यामि । पुराऽपि ज्ञातं मया यत् प्रायो | मानवा मायाविनः, (अ) सत्यप्रतिज्ञा (:), कृते खकार्ये विघटयन्त्येव । तेनात्र मया न स्थातव्यमित्युक्त्वा यावच्छुको याति तावत्स्वहस्तेन राज्ञा धृतः शुकः प्रोक्तश्च - हंहो वाचालशिरोमणे कीरवर ! दास्यते तुभ्यं राज्यं, परमग्रतः किं जातं? वास्ते स उत्तमचरित्रः ? किं जीवति मृतो वा ? वद । ततः पुनरपि शुकः प्राह - अहो तिले
For Private & Personal Use Only
उत्तम
चरित्र
कुमार
चरित्रम् ।
॥ २३६ ॥
jainelibrary.org