SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ रूपलक्ष्मीजुषो यस्याः, समा स्यात् कामकामिनी । वर्णिका मेनका नागयोषितः पादपांशवः !॥१॥ जाते || तद्विरहे दैवादासीस्त्वमपि मे प्रिया । यत् क्षैरेयीं विना घष्टिरपि प्रीतिकरी न किम् ? ॥२॥ ततः सकोपा रुक्मिणी पूर्वं कारितं खचेष्टितं परिणेतुः पुरः प्राह । एतदाकर्ण्य सोऽपि ऋषिदत्तामुनिर्मुदं दधे खकलङ्कापनोदतः । श्रुत्वेति कुमारोऽथ क्रुद्धो रुक्मिणीमपनीयाङ्कादतुच्छं निर्भर्त्सयामास।अरे पापीयसि क्रूरे!, भवती तन्वतीदृशम् । आत्मानं नरकक्रोडे, मां च दुःखावटेऽक्षिपत् ॥१॥ हा हा ! गुणवती रूपवती याऽऽसीन्महासती ।। कथाशेषीकृता साऽपि.धिक त्वामशुभकारिणीम् ॥२॥केवलं सूत्रयन्त्याऽऽत्महितं किं विहितं त्वया? लोकद्वयविरुद्धं हा, पापकारिणि वैरिणि !॥३॥ इति निर्भर्त्सयतः तस्य भूपपुत्रस्य प्रभातं क्रमाज्जातम् । प्रातः स्खपूर्वकान्ता-1 विरहदुःखितः कुमारः किङ्करैश्चितां कारयामास । अधिरोढुं चितां कुमारोऽग्निचितां चलितः । खजनैर्वार्यमाणोऽपि, सबाष्पपूरितेक्षणः। काबेरीपतिनाऽप्येष, जवादेत्य निवारितः॥१॥ त्वमेव धैर्यमालम्बस्व । तां विस्मारय भामिनीम् ।। कुमार ! त्वादृशां नेदमबलाकार्य युज्यते । राज्ञेत्युक्ते यावत् कुमारःखं कदाग्रहं न मुञ्चति ततः परिजनोऽवग-भो। ऋषिदत्तमुने! अमुं कुमारं काष्ठाग्निभक्षणान्निवारय । ततो जनैरभ्यर्थितो मुनिर्निङ्गतामन्दसंमदो विहस्य नृपनन्दनं । Jain EducatiPAI For Private Personal Use Only Jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy