SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रम्। ॥ श्रीभरते- श्वरवृत्ती २ विभागे ॥३१०॥ प्रति प्राह-मनोरमाप्रियामात्रकृते किं म्रियसे वद ? । त्वादृशा वसुमत्या हि, पतयः सेयमज्ञता ॥ १ ॥ प्रति- श्रुतमहो यन्मां, भवताऽऽनयता वनात् । धन्यमण्डलमूर्धन्य !, विस्मृतं तत्कथं तव ? ॥२॥ किं च तहल्लभासङ्गकाम्यया मा मृथा वृथा । देहिनां गतयो भिन्नाः, परलोकजुषां यतः ॥ ३ ॥ मृतस्य वल्लभासङ्गवार्ताऽपि तव दुर्लभा । जीवतः पुनरागत्य, सा कुतोऽपि मिलिष्यति! ॥ ४ ॥ यतः-"रुदता कुत एव सा पुनर्भवता नानुमृताऽपि लभ्यते । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥ ५ ॥ इत्यादि ।” कुमारः प्राह-भो मुने ! मां किमेवं विप्लावयसि ? । सङ्घटते क्वचिजीवा मृता अपि राजिमतीनेमिनाथवत् । मुनिरप्येनं प्राह-मा। विषीद महामते ! । अमुना तव सत्त्वेन जीविष्यति मृतापि सा । ततः कुमारः सप्रणयं प्राह-यद्येवं त्वया कुत्र दृष्टा श्रुता वा सा मत्पत्नी तदा सत्वरं प्रकटय । मुनिर्जगाद-जानामि ज्ञानेन तव वल्लभाम् । दक्षिणाशापतेः पुरे समस्ति । यद्यादेशं देहि तदाऽहं तत्र गत्वा तामानयामि। उपकारो भवति मत्कृतस्त्वयि। अब्रवीदथ भूपनन्दनः। यदि त्वया सातत्र दृष्टाऽस्ति तदा तव विलम्बो कर्तनयज्यते! मनिर्बभाषे-भोकमार! तत्र तव प्रियापार्श्वे यास्याम्यह काष्ठाग्निभक्षणेन । ततो भूपभूः प्राह-मया पूर्वमुक्तं या तव गतिर्भविष्यति सा ममापि भवतु । ततोऽहमपि प्रियां ॥३०॥ Indw.jainelibrary.org in Educ a For Private & Personal Use Only tion
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy