SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सुलसाकथा। कारे ___॥ श्रीभरते. कापरा सुलसा भोगपरा बभूव । अथ समागते ऋतुकाले धर्मशीला सुलसा दध्यौ-मम बहुभिः पुत्रैः किम् ? । एकेसाव्यधि- Nनापि सुपुत्रेण, सुखमेव भविष्यति । यदि स्यात् पुण्यवान् जीवः, सर्वज्ञा प्रसाधकः ॥ १॥ धर्मकरणे विमं । भवति मलमूत्रोझनादिना । द्वात्रिंशता गुटिकाभिर्भक्षिताभिरे कः पुत्रो द्वात्रिंशल्लक्षणो यदि भवति तदा वरम् । यतः-"प्रसूयते सूनुरनूनकार्यकर्ता स एकोऽपि किमु प्रभूतैः १ । आशाः प्रकाशाः कुरुतेऽमृतांशुरेकोऽध्यसङ्ख्या उदिता न ताराः॥१॥ एकाऽपि भव्या वरकामधेनुः, सदैव या कामितदानदक्षा । घारसितैर्वपविणीसहदै बैस्मृणनोटिकरैः किमन्यैः ? ॥ २ ॥ एकोऽपि तेजप्रकरैः प्रपूर्णश्चिन्तामणिश्चिन्तितकार्यकर्ता । हाराविरुदैरपि । वर्तुलैश्च, कण्ठस्थितैः काचमणिगणैः किम् ? ॥ ३ ॥” एवं ध्यात्वा सुलसया ता गुटिकाः समस्ताः समकालं प्राशिरे । तासां गुटिकाना प्रभावात्तस्या उदरे द्वात्रिंशद् गर्भाः प्रादुर्बभूवुः । ते वर्धमानाः क्रमातस्याः सुल-11 साया उदरे तथा व्यथां चक्रुः यथा तदा प्राणाः प्रयाणकं कुर्वन्तोऽभूवंस्तस्याः । यथा द्रोणप्रमाणे कलशे खारी पच्यमाना कलशं भिनत्ति तथा तस्या उदरं तैर्गभैर्भेद्यमानमभूत् । तदा वेदनां तामसह्यां सहमाना सुलसा विघ्नोपशान्त्यै कायोत्सर्गे देवं सस्मार । तस्याः सत्वेनाकर्षितः स एव सुरः प्रादुर्भूय प्राह-भो महासति ! अहं Jain Education Della For Private & Personel Use Only TAvainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy