SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ IN पालकः संयम जग्राह । यतः-"जह चयइ चकवट्टी पवित्थरं तत्तियं मुहुत्तेण । न चयइ तहा अहन्नो दुब्बुद्धी खप्परं दमओ॥१॥” राष्ट्रवईनस्य भार्या धारिणी सच्छीलशालिनी बभूव । तस्याः पुत्रोऽवन्तिसेनोऽजनि । अन्यदा धारिणीमप्सरोनिभां वीक्ष्य राजा दूतीपार्थाद्ययाचे इति-मम पत्नी भव त्वम् । तदा तया जल्पितं-किमयं भूपो धन लज्जते लघुभ्रातृपत्नी याचमानः ?। परस्त्रीगमनात् पुरुषो नरकं याति । यतः- “ विक्रमाकान्तविश्वोऽपि, IN कापरस्त्रीषु रिम्सया । कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः!॥१॥ ते कह न वंदणिज्जा, रूवं दळूण परकलत्ताणं । धाराहयत्व वसहा वच्चंति महीं पलोयंता ? ॥ २ ॥ अलसा होन्ति अकज्जे पाणिवहे पंगुला होइ (गरा धन्ना)। परतत्तीसु य बहिरा जच्चंधा परकलत्तेसु ॥३॥ देवदाणगंधवा जक्खरक्खसीकनरा । बंभयारि नमसंति दुक्कर जे करंति ते ॥ ४ ॥” एतद्धारिणीप्रोक्तं भूपः श्रुत्वा गूढमनाः स्थितः । राजा दध्यौ-भ्रातरि जीवति एषा मां नाडीकरिष्यति। तेनादौ भ्रातरं हन्मि । पश्चादहमिमामङ्गीकरिष्यामि। एवं ध्यात्वाऽन्येद्य पो धारिणीमिच्छन् भ्रातरं हतवान् । धारिणी खकान्तं ज्येष्ठेन हतं मत्वा प्रच्छन्नं शीलरक्षार्थ सहसा कौशाम्ब्यां गता । धारिणी सगर्भा खं गर्भमनाख्याय समुत्पन्नवैराग्या महत्तरोपान्ते दीक्षा जग्राह । काले गर्भो ज्ञातो महत्तरया । हक्किता Jain Education Icona For Private & Personel Use Only hinelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy