________________
जगौ-एकवारं प्रसद्य त्वं, मातापित्रोर्मनोरथम्। विवाहकरणात्सद्यः, पूरयोत्तमशेखर !॥१॥ नेमिः प्राह-माता-IN पित्रोस्तवाग्रहाच्च पूर्व विवाहकरणं मया मम नोचितमप्यङ्गीकृतम् । अत्र विवाहकरणे भूरिजीवानां संहारो भवति । दातेन नात्र वक्तव्यं भवता । ततः समुद्रविजयादयो मौनं चक्रः। यावन्नेमिकुमारो गृहे समागात् तावत्सारस्व-1 प्रतादिदेवा अभ्येत्य प्रोचुरेवम्-जय निर्जितकन्दर्प!, जन्तुजाताभयप्रद ! । नित्योत्सवावतारार्थ, नाथ! तीर्थ ||
प्रवर्तय ॥१॥ इति विज्ञपयन्तो लोकान्तिका देवाः स्वामिनं प्रणम्य श्रीसमुद्रविजयं राजानं शिवां देवीं कृष्णं I भाषन्ते-कोऽयमानन्दस्थाने विषादः । ततः स्वामी वार्षिकं दानं ददौ । एगा हिरण्णकोडी अडेव अणूणगा| सयसहस्सा । सूरोदयमाईए दिजइ जा पाउरासाउ॥१॥ इति दानं दत्त्वा दीक्षा लात्वा सर्वकर्म क्षिप्त्वा यदा केवलज्ञानं नेमिः प्राप (तदा) रैवताद्रौ सदेवैरिन्द्रैः समवसृतिश्चके । अनेके देवा नृपाः कृष्णस्तत्र धर्म श्रोतुंग समागमन् । प्रभुर्धर्मोपदेशं ददौ । भवारण्यं भीमं तनुगृहमिदं छिद्रबहलं, बली कालश्चौरो नियतमसिता मोहरजनी ॥ गृहीत्वा ध्यानासिं विरतिफलकं शीलकवचं, समाधानं कृत्वा स्थिरतरदृशो जाग्रत जनाः ॥१॥ संसाराम्बुनिधौ सत्त्वाः, कर्मोर्मिपरिघट्टिताः । संयुज्यन्ते वियुज्यन्ते, तत्र कः कस्य बान्धवः १ ॥२॥ इत्यादि।
in Educat
For Private & Personal Use Only
B
jainelibrary.org