SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेवरवृत्ती चरित्रम्। .२९८॥ नाधुना ननु॥१॥शिवा सगद्गदं प्राह-पत्थेमि जणणिवच्छल! वच्छ! तुम पढमपत्थणं किंपि । काऊण पाणि- राजीमतिगहणं मह दंसे नियवहूवयणं ॥१॥चन्द्राननाऽवग्-आकयं करसायणं (अकयं कस्सवि वयणं) जणणीभणियस्स नेव पडिवयणं । किज्जइ नो अवहीला किज्जइ जणणीइ कइआवि॥१॥ ततो नेमिरवग्-मुञ्चाग्रहममुं मातर्मानुष्यां नतु मे NT मनः । मुक्तिश्रीसङ्गमोत्कण्ठमकुण्ठमवतिष्ठते ॥ २ ॥ राजीमती जगौ-जइ सयलसिद्धभुत्ताई, धुत्त! रत्तो सि1 मुत्तिगणिआए । ता एवं परिणयणारंभेण विडंबिया किमहं ? ॥ १॥ सख्यो जगुः-पिम्मरहिअंमि पियसहि ! एमिवि किं करेसि पियभावं ?। पिम्मपरं किंपि वरं अन्नयरं ते करिस्सामो॥१॥राजिमती कर्णौ पिधाय प्राहजइ कहवि पच्छिमाए, उदयं पावेइ दिणयरो तहवि । मुत्तूण नेमिनाहं, करेमि नाहं वरं अन्नं ॥ १ ॥ जइविहु एयरस करो मज्झ करे नत्थि परिणयणसमए। तहऽवसरे मह सुच्चिय दिक्खासमए करो होही ॥१॥ समुद्रal विजयस्तदाह-वत्सामलतमस्वान्त!, पूरयास्मन्मनोरथान् । नाभेयाद्याः कृतोद्वाहा, मुक्तिं जग्मुर्जिनोत्तमाः॥१॥ ततोऽप्युच्चैः पदं ते स्यात् , कुमारब्रह्मचारिणः।अन्यन्महोदयं नास्ति, पदमुच्चैस्तरं क्वचित् ॥ २ ॥ नेमिः प्राहएकस्त्रीसङ्गमेऽनन्तजन्तुसन्तानघातके । भवतां भवतांतेऽस्मिन्, विवाहे कोऽयमाग्रहः ॥ ३ ॥ ततो नारायणो l JainEducatio t ional For Private Personal Use Only N a inelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy