SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ कारे ॥२५८॥ ॥श्रीभरते-I.टगृहे वर्याणि पट्टकूलानि परिधीयन्ते ताम्बूलं भक्ष्यते । अस्माकं यादृग् भोजनादि वर्तते तादृग् राजगृहे भूपपत्नी-INI चन्दना चरित्रम्। श्वरवृत्तानामपि नास्ति । एतच्छत्वा तया स्त्रियोक्तं-ज्ञातं तव कुलं वेश्या इति । अहं नायास्यामि भवत्कुले । यदा साव्यधि ताभिर्बलात्कारः कृतः तदा वसुमती एवं दुःखं धत्ते । तउ वसुमती दोहेलउं धरइ, तउ तीहां सील सखायत Kalकरइ । जे बहु बोली तेह तू काक, तेहनू दैवी ऊदाल्यूं नाक ॥१॥ जां जोइ तां नाकज नही, बोल बोलतां । झबकइ रही। काली जिसी हुई डूंबडी, हसइ लोक पाडइ बूंबडी ॥ २ ॥ बीजी नासइ करती सान, आवि N आवि हवे जासिइं कान । एक लोकपायक नई खलइ, बीजी वेस पूंठि किलकिलह ॥३॥ चालि चालि करति घरि गई, भूडी छोडी भनइं नवि लइ । कलरव कोलाहल अतिघणउ, अवसर टलिउ वेकावा तणो ॥४॥ तदा । एकस्या नासिका गता, एकस्याः कर्णो गतः । ततो नंष्ट्वा वेश्या गताः। ततोऽन्यस्मिन् चतुष्पथे पादातिको गतः। तत्र धनावहः श्रेष्ठी समागतस्तां ग्रहीतम् । तया पृष्टं तव गृहे किं क्रियते ?. धनावहो जगौ-अस्माकं कुले देवो जिनः पूज्यते, चारित्रिणः साधवः सेव्यन्ते, जैनोक्तो धर्मः श्रूयते, जीवदया पाल्यते, महामत्रो नवकारो जप्यते । जिणि तूठइं तरीइ संसार, त्रिणि वार पाणी गालीइ । दीजइ दान शील पालीइ, तप की ज ॥२५८॥ in Educator CITA For Private Personel Use Only N ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy