________________
सउकिस रीसी कंचणकोडि, जहि दीसइ ते डोला फोडि। थोडउं घणुं लहु इनु विकि, नहीतर वेगिइं छोडी मुंकि ॥ ३ ॥ इति प्रियावचः श्रुत्वा कम्पमानतनुर्गृहे पादातिको बहिर्गृहे राजपुत्रीं निनाय । ततः प्रियातो बिभ्यत् ।। (भाय) पादातिकः। स्त्रीरत्नं विक्रेतुं राजपथे पादातिको निनाय । तदा अनेके लोकास्तां लातुं मिलिताः । वेश्या । अपि स्त्रियं वर्यामागतां विक्रेतुं श्रुत्वा ग्रहीतुं तत्राययुः । तदा काचिद्वेश्या एवं जगौ-अस्माकमग्रे को ग्रहीयति तां स्त्रियम् ?, यावन्मानं धनं मार्गयिष्यति तावदस्माभिरर्पयित्वा सा ग्रहीतव्या । तदा बहवो लोका वेश्याश्च तां ग्रहीतुमागताः सत्यवन्यमक्षिका इव मधु वेष्टयामासुः। वृद्धा वेश्या जगौ-रत्नादि यत्तव विलोक्यते । तन्मार्गय इयमस्मभ्यमर्प्यताम् । कलकलाट जां लगइ न होइ. रणि राउल गति न जाणइ कोइ । तां लगइ रहा । विलवइ जिम, किम्हइ अवर न भोलवइ॥१॥ पादातिको जगौ-पञ्चशतं दीनाराणामप्य इमां गृहाण । श्रुत्वैतद्वेश्या हृष्टा । एकस्या एकस्या अग्रे रहः कथयन्ति ता वेश्या मिथः-नवलक्षं सुवर्णानामेतस्या नख एको लभते। मूल्यमल्पमेतदर्प्यते मयेति ब्रुवाणा अबलां वेश्या बाहौ दधार । तदा राजपुत्री पप्रच्छ–युष्माकं किं कुलं? किं क्रियते युष्मत्कुले? किं यूयं ब्राह्मण्यः? अथवा किं वणिजः । तदा जगुर्वेश्याः किं तव कुलेन?, अस्माकं |
Jain Educational
For Private Personel Use Only
Www.jainelibrary.org