SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरतेश्वरवृत्तौ साध्व्यधि कारे ॥ २५७ ॥ Jain Education आह, पाणी पापिणी निसरइ । जाणउं साचंउ सनेह, जउ लोयणि लोही वहइ ॥ २ ॥ इत्यादि वसुमतीरोदनवचः श्रुत्वा पदातिको जगौ - भो मृगेक्षणे ! किं मया कुवचनं जल्पितं ?, भवितव्यताया अग्रतः को नु छुटति | राजा वा रङ्को वा ? । त्वं मा जानीहि इति अयं मां परिणेष्यति बलात् । मम त्वमतः परं भगिन्येव पुत्री वा त्वं | मम । तदा पादातिक एवं पर्यवसाय्य तां धारण्याः शरीराद्धारादिशृङ्गारमादाय धारणीं रथाद्भूमौ चिक्षेप । ततः | पादातिको यावता स्वगृहे समानीतवान् तदा गेहिन्येवं व्याजहार - केनेयं नारी अत्रानायिता, दृग्भ्यां द्रष्टुं मया न शक्यतेऽनयाऽऽगच्छन्त्या मम सर्वं गृहीतं, एषा यदि त्वया रक्ष्यते तदाऽहमात्महत्यां दास्यामि, यदि त्वयेयं छन्नमत्रानीता कोऽपि ज्ञास्यति राजा वा तदा तव सर्वस्वं राजा ग्रहीष्यति । अस्यामागतायां मम शीतं चटितम् । यदग्रतो रक्षिष्यसि ज्वरोऽपि चटिष्यति । तेनेयं गृहाद्वहिर्निष्कास्यतां त्वया । त्वं मा जानीहि एषा सर्वं सहिष्यति । अहमधुनैव भूपपार्श्व गत्वा कथयिष्यामि । पुनरेवं तयोक्तम्-तुं लूसी आवीउ परराउ, छतेइ मारि| सि तरखाइ काउ । ऊतर पडऊतर मनमाडि, जउ मई काज तउ छोडी छांडि ॥ १ ॥ सउकिरूपि जउ आवइ दासि, तोइ न धीरउं आपण पासि । सउकिस रीसउं जइ आवइ राज, तिणि राजई अम्ह नथी काज ॥ २ ॥ For Private & Personal Use Only चन्दनाचरित्रम् | ॥ २५७ ॥ nelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy