SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ जगौ-भो धारणि ! त्वं मम प्रिया भव । धारणी प्राह-रे अधम ! रे पापिष्ठ ! एवं किं त्वया प्रोक्तम् ? । अहं तापरस्त्री अस्मि । परस्त्रीगमने पुरुषो नरकगामी भवति । यतः-"स्वाधीनेऽपि कलत्रे नीचः परदारलम्पटो भवति । सम्पूर्णेऽपि तटाके काकः कुम्भोदकं पिबति॥१॥ जं छन्नं आइरियं तइआ जणणीइ जुबणे समए। तं पयडिज्जइ इहि सुएहिँ सीलं चयंतेहिं ॥ २ ॥ अप्पउं धूलिहिं मेलिउं, सयणह दीधउं छार । पगि पगि मांथा ढांकणउं । जिणि जोई परदार ॥३॥ विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिरंसया। कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः॥४॥" तदा तेन पदिकेन तस्या धारिण्याः शीलभङ्गविषये अनेके प्रकाराः कृताः, परं तस्या मनो मनागपि न चलि तम् । तदानीं तेनानुगेन शीलभञ्जनविषये बलं कुर्वता धारिण्या प्राणास्त्यक्ताः । तदा वसुमती मातृवियोगाIN देवं विललाप-हउ बांडी नइ छांडिउ नेह, भली माइ तूं भलउ सनेह । खण अधखण न फिरातउं घडी, हउं कां न । ICIमुई परहथि चडी ॥ १ ॥ वसुमती विलगी पाइ, जाइवा न हि देउ माई। जिसी भावइ तिसो थाइ पुण, मूहइंग लेई साथिइ जाइ ॥ २ ॥ इत्यादि। पुनः क्षणं भूमौ लुठित्वा पुनर्वसुमती रोदनं कुर्वती जगौ । पाणीतणइ वियोगिका, दम जिम फूटइ हीउं । तिम जइ माणस हुँति तो, साचउ सनेह पतीजीइ ॥ १ ॥अतिवल्लहा मू Jain Education For Private & Personal Use Only Genelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy