SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ चरित्रम्। कारे ॥२५६॥ "श्रीभरते- कारणमत्र ज्ञायते यदि तदा वरम् । मत्री प्राह-अन्नं विना प्रभुम॒तिं गमिष्यति । योऽभिग्रहः प्रभुणा गृही- चन्दनाश्वरवृत्ती साध्यधि- तोऽस्ति स यथा तथा ज्ञातव्य एव । मृगावत्यपि प्रभुं भिक्षामगृह्णानं ज्ञात्वा प्रभोभिक्षां दातुं बहूनुपायान् । करोति स्म । ततो मृगावतीनन्दे मिथः प्रीतिपरे प्रभुं पारणार्थ निमत्रयामासतुः । प्रभुर्यदान गृह्णाति तदा हे श्राद्धयौ दुःखिन्यौ बभूवतुः। ततो राजा मन्त्री मृगावती नन्दा निरन्तरं भिक्षां दातुं प्रभवे उपचक्रिरे । तत-IN स्तैर्ध्यातं जल्पितं च मिथः-प्रभुणा योऽभिग्रहश्चिन्तितोऽस्ति स कथं ज्ञायते ? । इतश्चम्पापुर्यां दधिवाहनो राजा कि राज्यं करोति स्म । दधिवाहनेन पद्मावती चेटकभूपपुत्री परिणीता । पद्मावत्या धारणीति नाम द्वितीयं कथ्यते। तस्य राज्ञश्चन्दनबालेति नाम्ना पुत्री बभूव । क्रमाच्छतानीकदधिवाहनभूपयोवैरं जातमभूत् । प्रच्छन्नं ।। कशतानीको राजा सर्वबलयुतः स्वपुरान्निर्गत्य चम्पां वेष्टयामास । ततो जायमाने महारणे रौद्रे मनुष्यसुभटेषु । शतसंख्येषु पतत्सु दधिवाहनो राजा नष्टः सर्वराज्यं मुक्त्वा । ततः शतानीकेन भूपेन लुण्ठिता चम्पापुरी। २५६ ॥ तदैकेन पदिकेन दधिवाहनभूपस्य धारणीप्रियावसुमतीपुत्र्यौ गृहीते । कौशाम्बीनाथस्तत्र स्वाज्ञा प्रवर्तयित्वा | पश्चादवले स्वपुरं प्रति । रथारूढे मातापुत्र्यौ द्वे धारणीवसुमत्यौ कृत्वा चचाल पदिकः । मार्गे गच्छन् सुभटो Jain Educati o nal For Private & Personel Use Only INDainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy