________________
कथा।
॥३२९॥
॥ श्रीभरते- पुत्रानसूत। ते चेमे पुत्राः। तथाहि-समुद्रविजयोऽक्षोभ्य, स्तिमितः सागरस्तथा। हिमवानचलश्चैव, धरणः पूरण- कुन्तीश्वरवृत्ती वाण स्तथा ॥१॥अभिचन्द्रो वसुदेवो, दशार्हाख्या दशापि ते। गुणैर्दश समानास्ते, दशार्हा लक्षणैर्यथा॥२ते सर्वे ||
पुत्रा विक्रमभाजो व्यधुः पित्रोभक्तिम् । तेषां वे भगिन्यौ कुन्तीमाद्यावभूतां । रूपनिर्जितरतिप्रीती बभूवतुः । इतो, हस्तिनागपुरे पाण्डुराजा क्रीडार्थ वने ययौ। तत्र राजैवंविधोऽभूत्। माकन्दे समदी चारु, नारङ्गे रङ्गवानरम् । चम्पके कामदेवस्य, दीपको दीप्यतांतराम् ॥१॥अलंचकार स मुदं, बकुले कुड्मलाकुलः । अशोके गतशोकोऽभून्, मल्लिकामाल्यमालितः ॥ २ ॥ युग्मम् । राजा तत्र भ्रमन् पुरतचूततले फलकं पश्यन्तं मुहुर्मुहुर्निमेषपरं नरं कञ्चिदप-1॥
श्यत् । आच्छादयन्तं वसनाञ्चलेन नृपस्तं प्रति प्राह-किमत्र फलके विद्यते ? । तेनोक्तं-स्त्रीरूपमस्ति । फलके | भादर्शिते राजा नारीरूपमद्भुतं वीक्ष्य दध्यौ शिरो धूनयन्निति-अहो सर्वाङ्गसौन्दर्यमहो लवणिमा नवः । अहो N कान्तिभरः कश्चित्, सहजोऽस्याः शरीरजः ॥ १॥ अस्याः सविधमासाद्य, पद्मेन्दुतिमिराण्यपि । चक्षुर्वक्रकच- ॥ २९॥ |व्याजादमुश्चन्नित्यवैरिताम् ॥ २॥ अस्याश्चित्रकृतो हेमलतयोः पल्लवाः करौ । पुष्पदन्तौ च सौगन्धः, फलानि || निविडौ कुचौ ॥ ३ ॥ इत्यादि । अस्याः स्त्रिया यो वरो भविष्यति स धन्यः। पाण्डुायन्निति प्राह-कस्येयं
Jain Education Hotel
For Private & Personel Use Only
Tallinelibrary.org