SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ कथा। ॥३४९॥ ॥ श्रीभरते- जक्खा य जक्खेदिन्ना, भूया तह चेव भूयदिन्ना यासेगा रेणा वेणा, भैइणीओ थूलभद्दस्स ॥५॥ शीलवतीश्वरवृत्ती २विभागे एतासां कथा श्रीस्थूलभद्र-श्रीयककथयोरन्तरे ज्ञातव्या । इति यक्षादिकथा समाप्ता ॥ ३५ ॥ लाइचाइ महासइओ,जयंतु अकलंकसीलकलियाओ।अजवि वजह जासिं जसपडहो तिहुयणेसयले!६॥mal ___ अतोऽत्र कासांचिदगृहीताभिधानां चरित्राणि कथ्यन्ते!। पालयन्तो जनाः शीलं, सलीलं शुभभावतः । लभन्ते मुक्तिशर्माणि, सद्यः शीलवतीव सा! ॥ १॥ NI तथाहि-जम्बूद्वीपमध्ये दक्षिणभरतभुवि श्रीनन्दवननामधेयं पुरं राजते।तत्रानेकभूपसेव्योऽरिमर्दननामा राजा राज्यं कुरुते स्म । अस्य रत्नाकराभिधः श्रेष्ठी राजमान्यो विद्यते। तस्य श्रेष्ठिनःश्रीनाम्नी पत्नी निरुपमगुणमणिखानिविद्यते। श्राद्धधर्ममनाबाधं पालयन् श्रेष्ठी सुखहेतुं पुत्रं चिरेणापि कालेन न लेभे। पुत्राभावदुःखपीडिता श्रीरन्येधुः श्रेष्ठिनमाचष्ट-चैत्याग्रे जिननाथस्य, स्वामिन्नुपवने पुरः । देवी व्यक्ता महाशक्तिरास्तेऽजितबलाभिधा ॥१॥ सा ॥ ३४९॥ च पुत्रानपुत्राणां, निर्धनानां धनानि च । दुर्भगानां च सौभाग्यमाधत्ते सेविता सती ॥२॥ अपुत्ताण|| पुत्तं अवित्ताण वित्तं, अविजाण विजं असुक्खाण सुक्खं । अचक्खूण चक्खू सरोगाणऽरोगं, मणोवंछि Jain Educatio For Private & Personel Use Only jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy