SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वरवृत्तिः॥ कुमार ॥२२०॥ पुरन्दरयशःस्वसुर्वदापनार्थ चिचलिषु स्कन्दकाचार्य प्रति पृष्टः श्रीसुव्रतस्वामी जगौ-वत्स ! तव प्राणान्तकारी उप- श्रीस्कंदसो भविष्यति सपरिवारस्य । त्वां विना सर्वे शिष्या आराधका भविष्यन्ति । स्कन्दकोऽवग्-भगवन् ! यद्यमी साधवः सर्वे आराधका भवन्ति तदा किं न वयं भवति ? । श्रुत्वैतत् (ततः) स्कन्दकाचार्यः तस्मिन् पुरे ययौ । उद्यानवनेऽवततार च, पालकस्तु तं स्कन्दकमागतं वीक्ष्य ईर्ष्यालुस्तं सपरिवारं हन्तुमनाः प्रच्छन्नं तस्मिन्नुद्यानवने। आयुधानि भूम्यन्तः स्थापयामास । इतो राजा सपरिवारो गुरुं नन्तुं समागात् । धर्मदेशना गुरुभिः कृता । धर्ममङ्गीकृत्य राजा पुरमध्ये जगाम । इतोऽन्येद्युः प्रच्छन्नं पालको भूपोपान्तेऽभ्येत्यावग्-मया किमप्यदृश्यमकथ्यं श्रुतं यहक्तुमपि न शक्यते । राज्ञोक्तं-किमशक्यमिदं ?, पालकोऽवग्-अनेन स्कन्दकेन समं साधवः समायाताः सन्ति ये ते सर्वे योद्धारः सन्ति, अयं तु महायोद्धा । त्वां हन्तुमनेनाचार्येण शस्त्राणि भूरिशो NI भूमौ क्षिप्तानि सन्ति । साधुवेषेण दम्भो मण्डितोऽस्ति । विश्वासो न कर्तव्यः । यत्ते द्रष्टुमिच्छाऽस्ति तदा अमुकोद्यानभूमिर्विलोकनीया । ततो राजा छन्नं शस्त्राणि भूम्यन्तः स्थितानि वीक्ष्य रुष्टोऽवक्-साधु ज्ञातं त्वया, यथा रोचते तव चित्ते तथा कुरु । पालकस्तान् यतीन् दण्डकारण्यमध्ये नीत्वा छन्नं महाघाणकान्त प्रक्षिप्यावग Jain Education A nal For Private 8 Personal Use Only M ainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy