________________
चरित्रम्।
श्वरवृत्तौ। २विभागेाजापाकच उपासना ॥३०६॥
॥श्रीभरते-II श्रुत्वा ऋषिदत्ता स्वं रक्ताक्तं स्वपार्श्वे च पललं वीक्ष्य कुमारं प्रति प्राह-पुराऽपि यद्यहं देव, भवेयं मांसलोलुपा ।। ऋषिदत्ता
आर्यपुत्र! कथं कुर्या, तदा मांसनिषेधनम् ॥१॥ एतत् किमपि नो वेद्मि, पादाः क्रुध्यन्ति ते मयि । मम करेंरितेनाद्य, केनचिद्वैरिणा कृतम् ॥ २ ॥ यदि तव मयि प्रीतिः स्यात्तदा मां यथारुचि निगृहाण । यतः-इष्टोऽपि त्यज्यते दुष्टः, शटदङ्गप्रदेशवत् । कुमारस्तस्या वचः श्रुत्वा, विवेकी तामदोऽवदत् ॥ १॥ निर्दोषाऽसि प्रिये ! त्वं चित्ते खेदं मा कुरु । तदा कुमारो मांसादि पश्यन्नपि पत्न्याः स्नेहात् प्रदोषं न पश्यति । ततस्तया स्वमुखं प्रक्षालितम् । एवं प्रतिवासरं योगिनी ऋषिदत्तायाः कलङ्कार्थं करोति । प्रत्यहमेकैकं नरं केनचिद् हन्यमानं । मत्वा राजा मन्त्रीश्वरान् भाषते । रे! मम पुरे नित्यमेकैको मार्यते जनः । यूयं किमु न जानीथ, यदेवं स्थ निराकुलाः? ॥ १ ॥ ते मत्रिणो जगदुः-मानवी काऽपि दुष्टा नास्ति । किन्तु काऽपि मारी भविष्यति उत । निर्वास्यतां योग्याद्याः पाखण्डिनः सर्वेऽपि पुरादस्मात् । ततो राजा जिनमुनीन् विना पद्रे (परे) पाखण्डिनो ॥३०६ ॥
निरवासयत् । इतो रहसि सा सुलसा योगिनी पापिनी नृपं प्राहेति-देव ! अद्य कोऽपि देवः स्वप्ने समेत्य । IN ममाने जजल्प-एते पाखण्डिनो निर्दोषाः सन्ति । भूपपुत्रस्य प्रिया ऋषिदत्ता वने ववृधे सैव राक्षसी ज्ञेया
Jain Education
For Private & Personel Use Only
Mainelibrary.org