________________
॥ श्रीभरतेश्वरवृत्ती २ विभागे
क्रमात्सप्ताभूवन् । ततः क्रमात् पुत्रीं वाञ्छन्त्या धनश्रियः पुत्री बभूव । तस्या जन्मोत्सवं कृत्वा श्रीमतीतिनाम || श्रीमतीदत्तम् । कदाचित् पल्लीशः शत्रुमर्दनस्तां पुरीं बभञ्ज । तदा पुरीजनः खं जीवितं लात्वा ननाश । तस्मिंस्त्रासे कथानक जायमाने धात्री श्रीमती पालनस्थामादाय बिभ्यती बने ययौ । श्रीमती वहन्ती धात्री तं पालनकं कस्यामपि न्यग्रोधतरुशाखायां सबाष्पमुदलम्बयत् । तृषार्ता धात्री पानीयपानाय बभ्रामारण्यमध्ये । इतो रत्नपुरादनशेखरभूपपालितात् जिनदत्तः सार्थप आययौ । जनपदान्तरे बहुद्रव्यमुपायं पश्चादागच्छन् तस्मिन् वने सपालनकशाखिसमीपे तस्थौ । तत्र सार्थेशसेवका वनान्तर्भमन्तो वृक्षशाखायां बढ़ पालनकं काकोलेनान्दोल्यमानं ) व्यलोकन्त । वनश्रीर्यमिकीभूय द्विकरूपेणोल्लापयन्ती तं बालकं तस्थौ । वनश्रीः पञ्चैते उल्लापनानि गायति । असङ्ख्यपितृपक्षे त्वं, मा रोदीनित्यभूषणे !। अदुःखदाऽस्यतो जीव, पतिवनि सुतोचिते ॥१॥ इति उल्लापनानि ||
पञ्चापि सप्रपंचानि तस्या दीयमानानि श्रुत्वा ते नराः सार्थपतेः पार्श्वे न्यवेदयन् । ततः सार्थेशो नवभिः पुत्रैः ॥ ३६९॥ al समं तत्र न्यग्रोधे गत्वा तां बालिका तथावस्थां ददर्श । दध्यौ च क्षिप्ताऽपहृत्य, केनापि स्वैरिवैरिणा । बालाऽप्यबाललावण्या, विजने विपिने हहा ॥ १॥ गुप्तप्रसूनसौरभ्यवासितेष्वथ सूनुषु । नवस्वनवमा ज्येष्ठा,
Jain Education
For Private Personel Use Only
HTANEnelibrary.org