________________
॥ श्रीभरते- निव्वत्तिऊण पावं, पावइ सो इत्थदुहगणमणंतं । सीआ इव पुत्वभवे, मुणिअब्भक्खाणगाणाओ ॥५॥ अत्रैव भरते सीताश्वरवृत्ती २ विभागे
| मिणालिनीनामपुरे श्रीभूतिपुरोधसः सरस्वती पत्नी बभूव । तयोः वेगवती पुत्री जाता । तत्रैकदोद्याने एकः चरित्रम्।
साधुस्तपस्वी समागात् । प्रतिमायां पुराद् बहिः स्थितः । लोकस्तं तपस्विनं नन्तुं यातः। तं साधु बहुजननिषेव्य१२९२॥
माणं दृष्ट्वा वेगवती ईर्ष्यापरा लोकानां पुरस्तादेवं जगौ-एष मुण्डः पाखण्डी कूटकपटकारी किं भवद्भि-- लोकः पूज्यते ? । ब्राह्मणा एवं किं न पूज्यंते ? । एष साधुर्नार्या सह रममाणो रहसि मया दृष्टः । अधुना त्वयं दम्भो मण्डितोऽस्ति तेन । तस्या वचस्तादृशं श्रुत्वा तदा जनास्तस्मिन् साधौ विरागवन्तोऽभूवन् । मुनिना | | वेगवतीजल्पितं श्रुत्वा ध्यातम्-मया तु किमपि मनाग न कुमार्गे चलितम् । अनया त्वेवं जल्पन्त्याऽपि कलङ्कः |सर्वैरपि जनैख़तो दत्तः। जिनशासने महत्यपभ्राजना जाताऽस्ति । ततस्तेन जिनमतप्रभावनार्थमिदं कृतम् । यदा मम तया दत्तः कलङ्क उत्तरिष्यति तदा मया भोक्तव्यमिति प्रतिज्ञाय कायोत्सर्गे स्थितः । ततः शासनदेव्या
शिक्षानिमित्तं तस्याः शरीरे महती वेदनोत्पादिता । उक्तं च-वेगवईए देहे, विअणा तिव्वा समुट्ठिया दहया ।। INI पाउन्भूआ अरई, सूणं वयणं च सहसत्ति ॥१॥ इयं गाथा देव्या प्रोक्ता-असौ वेगवती तीव्रपापकृद्
Join Educa
t ional
For Private Personal use only
Mjainelibrary.org