SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ दंभसंयुता । अस्य साधोर्मुधेदानी, कलङ्कं प्रददौ स्फुटम् ॥ २॥ असौ वाचंयमोऽशेषदोषरिक्तो हिताशयः। असौ वेगवती कन्या, दुष्टा दोषैकमानसा ॥३॥ अहमेनां वेगवतीं पापिनीं हनिष्यामि । शासनदेव्या वचः श्रुत्वा भीता वेगवती तं साधुं नत्वा सर्वलोकसाक्षिकं प्राह-मया पापिन्या कूटं जल्पितम् । अहमधमाऽस्मि । ततः शासनदेव्या वेगवती सज्जीकृता। तं साधु पुनः पुनः क्षमयित्वा दीक्षा वेगवती ललौ । ततो वेगवती || निरंतरं तीवं तपः कुर्वाणा प्रकारान्तरेण स्वकृतं कर्म किश्चिद्गुरुसाक्षिकं निनिन्द । ततो वेगवती खगं ययौ । लाततो वेगवतीजीवः स्वर्गाच्युत्वा जनकभूपपुत्री सीता नाम्नेयं बभूव । तत्पापं सम्यगनालोच्य मृता तेनात्र all कलङ्क प्राप्ता । एवं यतीन्द्रवचः श्रुत्वा सर्वेऽपि श्रीरामसीतादयो विशेषतो धर्म प्रपेदिरे। क्रमादवसरे सा श्रीसीता || संयम लात्वा सम्यक् प्रपाल्य चाच्युतेन्द्रोऽभूत् । सा सीतेन्द्रोऽवसरे एकदा श्रीरामं प्रबोधयामास । क्रमान्मुक्ति | गमिष्यति सीताजीवः ॥ इति श्रीसीताचरित्रम् ॥ ७ ॥ नन्दाकथा तु अभयकुमारकथायां ज्ञातव्या ॥ ८॥ भद्राकथा तु शालिभद्रकथायां ज्ञातव्या ॥९॥ JainEducation For Private Personel Use Only htinelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy