________________
चरित्रम्।
॥ श्रीभरते- शीलं पालयतां पुंसां, शुद्धभावेन सन्ततम् । वशीभवन्ति गीर्वाणाः, सुभद्राया इवाचिरात् ॥१॥N|| सुभद्राश्वरवृत्ती २विमागे
वसन्तपुरे जित्रशत्रुनृपो राज्यं करोति स्म । तस्यामात्यो जिनमतिः श्रेष्ठयस्ति । तस्य च तत्त्वमालिनी प्रिया
भूत् । तयोः सुभद्रा पुत्री । श्रेष्ठी स्वां पुत्रीं जिनधर्मविदे वराय दातुमीहते सदा । अन्यदा चम्पापुरवास्तव्यो । ॥२९३॥
बुद्धधर्मवासितो बुद्धदासो व्यवसायार्थी तत्रागात् । तां सुभद्रां रूपनिर्जितसुराङ्गनां कुमारी वीक्ष्य कञ्चिन्नरं
पप्रच्छ । कस्येयं पुत्री ? इयं कन्या पित्रा विवाहिताऽस्ति कुमारी वा ? । तेनोक्तम्-श्रेष्ठययं शुद्धश्रावकाय कन्या TV| दास्यति । नान्यस्य । ततो बुद्धदासस्तच्छत्वा दध्यौ-कथंचिज्जैनीभूयापि एनां स्त्रियं परिणयामि । जैनधर्मसम्ब-||21
न्धिशास्त्रं पठित्वा जिनधर्मकरणकुशलो भविष्याम्यादौ। पश्चान्मह्यं श्रेष्ठी दास्यति । ततो विमृश्येति कुत्रचित् । al स्थाने साधुपार्थे श्राद्धधर्मसामाचारी शिक्षयित्वा कुशलोऽभूद्वन्धुदासः । ततः सुश्राद्धो भूत्वा देवगृहेषु देवान्नत्वा |
धर्मशालायां धर्म श्रोतुं जैनमुनिपार्श्वे गच्छति । तं तादृशं सुश्रावकं दृष्ट्वा जिनमतिः स्वगृहे देवपूजायै तमा|| कारयामास । बुद्धदासस्तत्र श्रेष्ठिगृहेऽभ्येत्य यतनापूर्व शरीरं प्रक्षाल्य शतपत्रादिभिर्जिनेन्द्रपूजां व्यधात् । ततो भोजनायोपविष्टः । श्रेष्ठिनः परिवेषयतो बुद्धदासोऽन्तरा जगौ-मम तृतीया विकृतिर्न कल्पते । तेन एका घृत
॥ २९३॥
For Private 3 Personal Use Only