SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ रुक्मिण्यग्रे-त्वं विष्णुना याचिता । परं तव भ्राता तस्मै न दत्ते। तं निराकृत्य त्वां शिशुपालाय दास्यति। तदा | रुक्मिणी जगौ-मया विष्णुरेवाङ्गीकर्तव्यः। तदा पितृवसा रुक्मिणी केशवे रक्तां निश्चिकाय । पितृवसा कृष्णाय ज्ञापयामास । त्वयि रुक्मिणी सानुरागाऽस्ति । तेन त्वया गुप्तवृत्त्या माघाष्टमीदिने समागन्तव्यम् । नागपूजामहोत्सवच्छलेनाहं रुक्मिणी वने आनयिष्यामि । ततस्त्वया रुक्मिणी अङ्गीकार्या । इतश्च कुण्डिन|पुरे क्लप्तवैवाहिकमहोत्सवे शिशुपालः पाणिग्रहणोत्सवोत्सुकोऽभ्यगात् । विज्ञाय शिशुपालस्यागमं कलिप्रियमुखात् रथद्वयारूढौ शीरिशाङ्गिणौ तत्र जग्मतुः। तदा पितृस्वसा पुरस्कृतां रुक्मिणी प्रति प्राह-भद्रे ! समागतो । दूरात्त्वदीप्सितः पतिः । मा विलम्बं कुरु । रथं समारुह । तदा पितृवमुक्त्या रुक्मिणी तथाऽकरोत् । तदा पितृखस्रा विष्णु केनाप्यभज्यमानवैभवं मत्वा स्वदोषापहाराय गाढं पूच्चक्रे-धावत धावत! भो हियते हियते । रुक्मिणी हरिणा बलात्!। पूरयित्वा पाञ्चजन्यं स्वमनोरथं च लक्ष्मण(बल)युक् कृष्णः स्वपुरं प्रति चचाल । अथ भूरिबलयुतौ दमघोषरुक्मिणौ वादिबनिनादैरोदसी पूरयन्तौ रुक्मिणी हृतां ज्ञात्वा तत्पृष्ठौ दधावतुः । रुक्मिणी बह्रीं सेनां दृष्ट्वा चागच्छंती प्राह-युवामेकाकिनौ नाथ !, तो त्वसङ्ख्यबलान्वितौ । मत्कृतेऽयमपायोऽभू For Private Personal Use Only www.jainelibrary.org Jain Education Interational
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy