________________
लादियुतं ललौ रतिसुन्दरी । इतश्च नन्दनाढे पुरे चन्द्रभूभुजा खकार्याय प्रहितो दूतः श्रीसाकेतात् समा-1 गमत् । देशखरूपकथनादनु दूतो रतिसुन्दर्या रूपसम्पदं जगौ । ततश्चन्द्रभूपस्तां वरीतुमीहमानो दूतं प्रेष्य । नरकेसरीभूपान्तिके रतिसुन्दरीममार्गयत् । आत्मनः पूर्व प्रीतिरस्ति । रतिसुन्दरीं यदि दास्यसि तदा विशेषतः । |प्रीतिर्भविष्यति। यतः-"उत्तमैः सह साङ्गत्यं, पण्डितैः सह संकथाम् । अलुब्धैः सह मित्रत्वं, कुर्वाणो नावसीदति । ॥ १॥ आरम्भगुर्वी क्षयिणी क्रमेण, लघ्वी पुरा वृद्धिमती तु पश्चात् । दिनस्य पूर्वाईपराईभिन्ना, छायेव मैत्री खलसज्जनानाम् ॥२॥ततो योग्याभिसम्बन्धं, मत्वा साकेतनायकः । चन्द्राय भूभुजे दत्ता, नृपेण रतिसुन्दरी ॥३॥ शुभेऽह्नि प्रेषिता राज्ञा, महा मदने पुरे । लक्ष्मीरिव मुकुन्दाय, तस्मै जाता स्वयंवरा ! ॥ ४ ॥” सुमुहूर्ते तयोर्वीवाहो जातो महामहःपूर्वम्। देवी वा खेचरी वाऽथ, किं वा पातालकन्यका । सौन्दर्य रतिसौन्दर्या, दृष्ट्वेति जगदुर्जनाः॥१॥ज्योत्स्नयेव तया चन्द्रः, प्रिययाऽलङ्कतो नृपः । सर्वोपरिस्थितिं लेभे, क्षत्रनक्षत्रनायकः ॥२॥ इतो महेन्द्रसिंहभूपोऽन्यदा कुरुपतिर्बली चन्द्रं दूतमुखेनाह मृगारिर्वा मृगाधिपं-देव! त्वया सहास्माकं कुलक्रमागता प्रीतिरस्ति चिरम्। “पद्मानामिव सूर्येण, समुद्रेणेव वारिधेः । कैरवैरिव चन्द्रस्य, प्रीतिश्च जायते यथा ! ॥ १॥"
Jain Educati
o nal
For Private
Personal use only
Mainelibrary.org