________________
॥३६२॥
॥ श्रीभरते क्रमाद्यौवनं प्राप्ता।अन्येयू रतिसुन्दरी प्रवर्तिनीं ववन्दे। गणिन्येति धर्मोपदेशो दत्तः। यथा-"निधिं रोर इव प्राप्य, रतिसुंदरीश्वरवृत्ती
चरित्रम्। २ विभागे
दुर्लभं मानुषं जनुः । ग्राह्य धर्मफलं रत्नमिव बुद्धिमता ततः ॥१॥ रत्नपूर्णे निधौ प्राप्ते, इव बालो वराटिकाम् । मूढो मोक्षफले भोगानीहते मर्त्यजन्मनि ॥ २ ॥ तस्माद्गृहाण सम्यक्त्वं, प्रतिपद्यस्व संयमम् । निर्मलं च तपस्तत्वा, भवपर्यन्तमाप्नुहि ॥ ३॥ तपःकृशानुना तप्तः, शीलोज्वलजलोक्षितः । जीवः कर्ममलं मुञ्चत्यग्निशौचमिवाम्बरम् ॥ ४॥ शरीरं विशरारुश्रि, फलं तस्य तपःक्रिया । यावज्जीवं राजपुत्रि!. जिनधर्मे यतख । तत् ॥ ५॥” इति प्रवर्तिनीवचः श्रुत्वा रतिसुन्दरी साधु साध्विदमिति जल्पन्ती प्राह-नाहं व्रतं लातुं क्षमा तेन गृहस्थोचितं धर्म भवपोतावलम्बनं प्रसद्य मे देहि । ततस्तयोक्तं-तर्हि सम्यक्त्वं गृहाण त्वं, शीलं पालय च शुद्धम् ! । स्वयं निवृत्यते पापात्, परश्चापि निवर्त्यते । इति शीलवतं पाल्यमन्यवर्जनात्मकम् ॥१॥
शीलादेवार्कचन्द्रान्तं, कीर्तिनृत्यति भूतले । शीलादेव च कल्याणस्थानं मुक्तिरवाप्यते ॥२॥ कुलाङ्गनाना-II । मत्रैव, भवे सर्वमनोरथाः । एतत्प्रभावाज्जायन्ते, मेघादिव लताङ्कुराः ॥ ३ ॥ परलोके च संसारदुःखदौर्गत्य
भूभृताम् । चिरं वज्रायुधीभूय, पारम्पर्येण मुक्तिदम् ! ॥४॥ इति धर्मोपदेशं श्रुत्वा गुरूक्तं नियमं सम्यक्त्वशी
॥३६२॥
Jain Educator Le
ona
For Private & Personel Use Only
Mainelibrary.org