________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ २३९ ॥
Jain Education Int
माराधितया सन्तुष्टया देव्या प्रोक्तम् - प्रातस्तव राज्यधुराधौरेयः श्रीउत्तमचरित्रनामा राजाऽत्रैष्यति, प्रातस्तस्मै राज्यं दत्त्वा निश्चितः सन् स्वकार्यं साधयेति । ततो राजा देवतागिरा तत्रागतायोत्तमचरित्राय राज्यं दत्त्वा श्रीचन्द्रशेखरसूरिपार्श्वे दीक्षां जग्राह । अत्र धर्मोपदेशः ।
अथ कतिचिद्दिनानि तत्र स्थित्वा मेदपाटमालवकसपादलक्षकर्णाटमहाराष्ट्रादिदेशान् स्वायत्तीकृत्य तत्र तत्र स्वनियोगिनः स्थापयित्वा क्रमेण गोपालगिरिमहादुर्गं प्राप्तः । तत्र च वीरसेनो राजा सिन्धुसौवीरप्रभृतिदेशनेता चतुरक्षौहिणीसैन्यसमुदायः श्रीउत्तमचरित्रस्य सम्मुखमागतः, दूतमुखेन ज्ञापयामास - मदेशं परित्यज्यान्यतो व्रज युद्धसज्जो वा भवेति । उत्तमचरित्रोऽपि दूतगिरा क्रुद्धः सङ्ग्रामसज्जोऽभूत् । उभयोरपि सैन्ययोः प्रवृत्तो घोरो महारणः, तदा जितमुत्तमचरित्रेण, जीवन्नेव बद्धो वीरसेनो मुक्तश्च खाज्ञां ग्राहयित्वा । वीरसेनोऽपि तेनैव वैराग्येणोत्तमचरित्राय राज्यं दत्त्वा सहस्रनृपयुतस्तपः प्रपेदे । कियन्तमपि कालं तत्र स्थित्वाऽन्यदा वाराणसीं प्रति प्रस्थितः । प्राप्तः स्वराजधानीं पित्रा कृतप्रौढप्रवेशोत्सवः पुरमध्ये प्रविवेश, ननाम च पितुः पादौ । श्रीमकरध्वजोऽपि तस्मै राज्यं दत्त्वा प्रवव्राज । अथ राज्यचतुष्टयस्वामी राजा श्रीउत्तमचरित्रः पूर्वपुण्यानु
For Private & Personal Use Only
उत्तमचरित्रकुमार
चरित्रम् ।
॥ २३९ ॥
gelibrary.org