________________
॥ श्रीभरते- श्वरवृत्तिः
॥ २२१॥
मुक्तिगतान् वीक्ष्य पालककृतमुपसर्ग मत्वा खां भगिनीमन्यत्र निनाय । ततस्तं देशं सर्वं पुरं च पालकदण्डक- श्रीहरिकेशभूपतियुतं विकुळ संवर्तकमारुतं संजहार अग्निकुमारस्तत्पुरं तद्देशयुतं सर्वमग्निसाच्चकार । ततः प्रभृति तस्य || कथा । देशस्य दण्डकारण्यमिति नामाभूत् । वां भगिनीं पुरन्दरयशसं श्रीमुनिसुव्रतपादान्ते निनाय । जिनेश्वरेणोक्तं-भो पुरन्दरयशः ! शोको न क्रियते, आत्मनः कोऽपि नास्ति । वैराग्यकथा कथिता । ततः सा पुरन्दरयशा व्रत जग्राह । तपस्तप्त्वा वर्गभागभूत् मुक्तिं यास्यति च । स्कन्दकाग्निकुमारस्तु जिनवचो निशम्य शान्तमना बभूव ।। इति स्कन्दसूरिकथा समाप्ता ॥ ५१ ॥
नीचवंशोद्भवो मर्त्यः, कुर्वाणो धर्ममार्हतम् । लभते शिवसौख्यानि, हरिकेशवलो यथा ॥१॥ __ तथाहि-मथुरायां शङ्खभूपो राज्यं त्यक्त्वा निर्विष्णः कामभोगेभ्यो व्रतं जग्राह । ततः क्रमाद्गीतार्थः सन् । गजपुरे प्राप्तः । तत्र भिक्षार्थं गोचरचर्यायै निर्गतो मार्गमजानन् गवाक्षोपरिस्थं सोमदेवपुरोहितं पप्रच्छ-केन । मार्गेण गम्यते ? । दुष्टेन पुरोधसा कौतुकादग्निपथो दर्शितः । साधुः सरलखभावस्तेनैव मार्गेण चचाल । तपःप्रभावाच्छीतीभूतेन स मुनीश्वरो ययौ। यतः-"अर्यासमिते मार्गे, तपोमहिमतो हिमम् । अतिक्रम्य मुनौ याते,
॥२२१॥
Jain Educati
onal
For Private & Personal use only
I
M iainelibrary.org TAIL