SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Mसोमदेवो व्यचिन्तयत् ॥ १॥” प्रतिकूलमार्गे गच्छन्तं साधुं दृष्ट्वा सोमदेवो दध्यौ-असौ साधुः सरलाशयः शुद्धोऽस्ति, मां धिक् क्रूरं जातिमदकारकम् । अमी साधवः सत्या ब्राह्मणाः । अयं साधुर्दश्यो नमस्यः स्तुत्यो । वरिवस्य इति ध्यात्वा तस्य संनिधौ धर्मोपदेशमाकर्ण्य सोमदेवो व्रतं जग्राह । ग्रहणासेवनारूपा-शिक्षाद्वितयपारगः । संयम पालयामास, मनाम् जातिमदोन्मनाः ॥ १ ॥ सम्यगाराधनापूर्व, भावनापावनाशयः। काले मृत्वाऽभवद्देवो, देवलोके महाद्युतिः ॥ २ ॥ क्रमात् स्वर्गाच्युत्वा नीचगोत्रकर्मोदयात् गङ्गातटे ग्रन्थिभिल्लस्या बलकोट्टापराह्वस्य हरिकेशबलाह्नः पुत्रोऽभूत् । बलकोट्टः पिता गौरी नाम्नी माता च हृष्टौ । हरिकेशः कलि-IN कृत्सर्वजनोद्वेगकारी बभूव । स चान्यदा बन्धुभिः समं क्रीडन् कलहपरो वृ?र्दूरीकृतः दूरे स्थितः, एका चाकलडिका निर्गता, सा निर्विषेयमित्युक्त्वा मुक्ता लोकैः, कृष्णसर्पस्तु हतस्तं व्यतिकरं ज्ञात्वा दध्यौ हरिकेशः-नियगुणदोसेहितो, संपइ वसणाणिहुंति पुरिसाणं । तो उज्झिऊण दोसे, इझिंपि गुणे पगासेमि ॥१॥ पराभूतिर्यथादोषैरसतां निर्विशेषणा । गुणैरेवं पराभूतिर्विशिष्टा सुकृतात्मनाम् ॥ २॥ वानेयं पुष्पमादेयं, मलस्त्याजोऽङ्गजोऽपि यत् । गुणाःसम्पत्तये तस्माद्दोषा एव विपत्तये ॥ ३ ॥ भावयन्निति साधुभ्यो धर्म श्रुत्वा । Jnin Educati o n For Private Personel Use Only Mw.jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy