SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ दुत्तस्थौ तावत् पतिमवीक्ष्य दुःखिताऽभूत् । नर्मदा नर्म मन्वाना उच्चैःखरं प्राह-भो पते ! आगच्छ IN२।उत्तरं देहि । मां प्रमोदय २।ततो बिभ्यती दुःखिता नर्मदा नदीतीरे पदे पदे स्थाने स्थाने व्यलोकत पति। । न दृष्टस्तया । अदृष्ट्वा क्वापि वनादिषु पतिं नर्मदासुन्दरी तथा रुरोद मुक्तस्वरं यथा तत्र पार्श्वस्थान् तरूनपि । रोदयामास । आकर्ण्य रुदितप्रतिध्वानं कन्दरासु धाविता सा मृगीव मृगतृष्णिकाम् । सर्वत्र बभ्राम सा । न IN|तद्वनं न ते वृक्षा, न तद्गुल्मं न सा गुहा । यत्र सा नहि बभ्राम, सा तारं न रुरोद वा ॥१॥ तदा चन्द्र उदेति स्म । पतिवियोगदुःखेन तापिताऽतीव दुःखिनी सा बभूव । संवत्सरशतमयीं रात्रिमतीत्य प्रातः पुना रुरोदेति-हा नाथ! किमहो प्रेमसुधापूर्णामिमां प्रियां मुक्त्वा गतोऽसि ? । यदि गतस्तर्हि एकदोचरं देहि मह्यं त्वमत्र । समेत्य । इत्थं रुदन्ती पथिकान् वृक्षानपि सा पञ्चाढ्नीमत्यवाहयत् । विलम्बितमभूछत्र यानं पूर्वं तत्रागता। सा सती पुनः पुनस्तारस्वरं रुरोद । ततो निराशा सती सा परमेश्वरवचः स्मृत्वा शोकं तत्याज । यतः-पूर्वावर्जितं निजं कर्म, भुज्यतां मा विषीद रे । आत्मानमात्मना चेत्थं, प्रतिबोध्य महासती ॥१॥ स्नात्वा सरोवरे । जिनं पूजयित्वा कुसुमैः फलाहारं कुर्वाणा सा तस्थौ । इङ्गुदीफलैर्दीपं करोति स्म । अन्यदा नर्मदासुन्दरी Jan Education in For Private Personal Use Only
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy