________________
तव भ्रातृगृहे समस्ति न वा ?'-तयोक्तं,-किमपि नास्ति मम भ्रातृगृहे । ततो राज्ञा स स्तेनो निग्रहीतः। तस्य गुहा वायत्तीकृता । अन्यदा भूपो गुरुपाद्यं गतो धर्ममित्यशृणोत्-सम्पदो जलतरङ्गविलोला, यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः, किं धनैः कुरुत धर्ममनिन्द्यम्?॥१॥ चेतोहरा युवतयः खजनोऽनुकूलः, सद्बान्धवाः प्रणयगर्भगिरश्च भृत्याः । वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गाः, संमीलने नयनयोनहि किञ्चिदस्ति ॥ २ ॥ पूज्यपूजा दया दानं, तीर्थयात्रा जपस्तपः । श्रुतं परोपकारश्च, मर्त्यजन्मफलाष्टकम् ॥ ३॥ इत्यादि धर्मोपदेशमाकर्ण्य मूलदेवो राजा श्रीशत्रुञ्जयश्रीगिरनाराऽर्बुदाचलादौ देवान्नन्तुं चचाल । तत्र सर्वत्र यात्रां कृत्वा विस्तरतः पश्चादागाद्राजा । ततो मूलदेवेन बहुधनव्ययात् सप्तक्षेत्र्याराधिता । ततः स्वपुत्रं रणसिंहं राज्ये निवेश्य स्वयं गुरुपार्श्वे दीक्षां गृहीत्वा तपःकरणपरो मूलदेवः स्वर्ग गतः । ततश्च्युतो मुक्तिं गमियति । एवं ये मनुजाः शुद्धं, ददते साधवेऽशनम् । ते लभन्ते धुलोकादि” सौख्यानि हेलया स्फुटम् ॥१॥ इति मूलदेवकथासमाप्ता ॥ ४२ ॥ पभवो विण्हुकुमारो, अद्दकुमारो दढप्पहारी अ। सिजंस कूरगडूअ, सिजंभवमेहकुमारो अ॥६॥
Jain Education
BIHamal
For Private & Personel Use Only
trainelibrary.org
ITA