________________
-
॥ श्रीभरत श्वरवृत्ति ॥२०१॥
तिथिभूपः स्तम्भस्य पृष्ठे स्थितः । चौरः स्तम्भं खड्नेनाहत्य पश्चादवले । तदा राजा तं स्तेनमुपलक्ष्य सम्यक् मूलदेव
चरित्रम् । छन्नं निःसृत्य खगृहं ययौ । राजा प्रातः प्रभातकृत्यं कृत्वा राजपाटिकाछलात् स्तेनं द्रष्टुं चचाल । वस्त्रापणद्वारे वस्त्राणि गृह्णानं स्तेनमुपलक्ष्य स्वगृहे समागात् । राजा खसेवकान् प्रति प्राह-अमुकामुकचिह्रियुतं नरं हट्टस्थितमत्रानयत यूयम् । तस्य भक्तिः करिष्यते । ततस्तै राजपुरुषैः सन्मानदानाद्भूपपार्श्वे चौर आनीतः । राजानं । ननाम चौरः । तं स्तेनं सन्मानदानेन सन्मानयामास । राजा प्राह-कुत्र त्वं वससि ? किं ते नामास्ति ?, स प्राह-अहमत्रासन्ने ग्रामे श्रीपुरे वसामि । मम देवदत्तेतिनाम, मम वसा कमला समस्ति । ततो भूप आचष्टेखखसा दीयतां मह्यं तव बह्वी श्रीर्मया दास्यते । स्तेनो जगौ-त्वं परिणय मदीयां स्वसारमहमत्रानेष्यामि । ततो राजा प्राह-अत्रानीयताम् । ततस्तेन स्तेनेनानीतां कन्यां राजा उपायंस्त । ततो राजा तं तस्करं महामात्यपदे स्थापयामास । को वेत्ति भूभुजां भावं मध्यं पत्युरिवाम्भसाम् ? । तस्माद्भूषणवस्त्रादि तद्भगिन्या च | भूपतिर्नित्यमानाययत् । अहो धूर्ता धूतैरधृष्यन्त । प्रपञ्चेन राजा तस्याः पत्न्याः पार्थाद् बहुद्रव्यमानिनाय INT" भूपपत्नी भ्रातृगृहे याति तदा तत्रत्यं धनं प्रपञ्चेनानिनाय । एकदा भूपोऽप्राक्षीत् । भो प्रिये ! किमप्यद्य धनं
-
।
Jain Educationalitional
For Private & Personel Use Only
Laberjainelibrary.org