________________
भवतु, ततः स स्तेनो राजानं सेवकं कृत्वा कस्यचित् श्रेष्ठिनो गृहे खात्रं खनित्रेण पातयित्वा सारद्रव्यं लात्वा राज्ञो मस्तके न्यस्य च चचाल । राजा दध्यौ-यावन्मयाऽस्य गृहादि सर्व द्रव्यं पुरसत्कं न वालयिष्यते तावन् । मया खात्मा न प्रकटीकरिष्यते । स्वार्थी स्तेनस्यापि सर्व चकार । उक्तं च-"ममर्द गर्दभस्यापि, पादौ कार्याजनार्दनः । तमुन्मूलयितुं मूलान् , मूलदेव उवाह तत् ॥१॥ धूर्ती हि कारणोपात्तमाईवाः कार्यसाधकाः । विनयं कुर्वते पुंसां, बलाबलवतामपि ॥ २ ॥ जीर्णोद्यानं गत्वा स्तेनो गुप्तगुहामुद्घाट्य मध्यं विवेश ।। तत्र तहस्तु समुत्तार्य खां स्वसारं प्रति प्राह-अस्यातिथेः पादौ प्रक्षालय । कूपोपकण्ठे तमतिथिमुपवेश्य स्तेनोऽ-INT न्यत्र गतः । तत्पादौ प्रक्षालयन्ती सा कन्या रूपसुन्दरी तस्य पादौ सल्लक्षणौ वीक्ष्य सानुकम्पा तद्रूपमोहिता
जगौ-पादप्रक्षालनव्याजात्, कूपेऽस्मिन्नपरे नराः। अपात्यन्त महाभाग!, तस्कराणां कुतः कृपा ? ॥१॥ क्षेप्स्यामि | IN नात्र कूपे त्वां, त्वत्प्रभाववशीकृता । महतामनुभावो हि, वशीकरणमद्भुतम् ॥२॥ततो मदुपरोधेन, सुन्दरापसर ।
द्रुतम्। द्वयोरप्यन्यथा नाथ! कुशलं न भविष्यति ॥३॥ विमृश्य ततो राजा जगाम।गते नृपे तया व्याहारि-खक्षणरक्षार्थ भो भ्रातरागच्छागच्छातिथि ष्ट्वा गतोऽधुना । ततो रुष्टः स्तेन आकृष्टासिर्दधावे अतिथिं हन्तुम् । तदाऽ
Jain Educat
For Private & Personal Use Only
awww.jainelibrary.org