SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ मूलदेवचरित्रम्। श्वरवृत्तिः ॥ ॥२००॥ ॥श्रीभरते. IN तस्करादिभिः पीड्यमानां वीक्ष्योपेक्षते तस्य राज्ञः पापं लगति । यतः-दुष्टस्य दण्डः खजनस्य पूजा, न्यायेन कोशस्य सदा सुवृद्धिः । अपक्षपातो रिपुराष्ट्ररक्षा, पञ्चैव यज्ञाः कथिता नृपाणाम् ॥ १॥ दुर्बलानामनाथानां, बालवृद्धतपखिनाम् । अन्यायैः परिभूतानां, सर्वेषां पार्थिवो गुरुः ॥ २ ॥ प्रजानां धर्मषड्ागो, राज्ञो भवति । रक्षितुः । अधर्मस्यापि षड्डागो, जायते यो न रक्षति ॥ ३॥ एवं विमृश्य राजा स्तेननिग्रहार्थ नगराध्यक्षमादिशत् । पुराध्यक्षो जगौ तत्र, स्वामिन्नेकोऽस्ति तस्करः । असौ न शक्यते धतु, दृष्टनष्टपिशाचवत् ॥ १॥ तथाप्यहं सर्वबलेन तं विलोक्य तं निग्रहीष्यामि । ततः पुररक्षकेण बहु विलोकितो यदा स्तेनो न लब्धः, तदा राजा जातामों महौजा नीलाम्बरवस्त्रप्रावरणो नीलाम्बर इव स्तेनं निग्रहीतुं निशि स्वगृहान्निस्ससार । त्रिक चतुष्कस्थानेषु भ्रामं भ्रामं राजा दस्युं कमपि नापश्यदहेः पदमिवाम्भसि । ततः खिन्नः सन् राजा खण्डदेवMकुले ययौ । कदाचिच्चौरोऽत्र समेति इति ध्यात्वा सुष्वाप राजा । इतो निशाचर इव निशाचरदारुणस्तस्कराग्रे सरो मण्डिकाबस्तत्रैत्य पुरुषं सुप्तं दृष्ट्वा प्राह-कोऽत्र सुप्तोऽस्ति ?, ततो राजा तस्य चेष्टया चौरं सम्यग् I जिज्ञासुः प्राह-अहं कार्पटिकोऽस्मि । स्तेनोऽवक्-एहि भो मया साई त्वां लक्ष्मीवन्तं करोमि । राजा प्राह-एवं ॥ २० ॥ Jain Education a l For Private Personel Use Only jainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy