SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ KI वाचः । करणं परोपकरणं, येषां केषां न ते वन्द्याः? ॥२॥” त्वं तु दुर्जनप्रायः । यत्त्वयाऽस्य कृतं तेन त्वं वध-INI योग्योऽसि । यतः- "खलानां कण्टकानां च, द्विविधैव प्रतिक्रिया । उपानद् मुखभङ्गो वा, दूरतो वा विसभर्जनम् ॥१॥ वृश्चिकानां भुजङ्गानां, दुर्जनानां च वेधसा । विभज्य नियतं न्यस्तं, विषं पुच्छे मुखे हृदि ॥२॥ ततोऽचलोऽवग्-अहं तव दासोऽस्मि । मया योऽपराधः कृतः स क्षम्यतां प्रसद्य । ततो बन्धनान्मुक्तोऽचलो | मूलदेवस्य पादयोः पतित्वा प्राह-अहं सर्वथा वधयोग्योऽस्मि । अग्रे जितशत्रुभूपेन त्वदपराधकारी अहं स्वपुरानिष्काशितः। मूलदेवो जगौ-मया क्षान्तम् । ततः सन्मानं कृत्वाऽचलो मूलदेवेन विसर्जितः उज्जयिनी । प्रति चचाल । पुरप्रवेशोऽवन्तीनाथेन मूलदेवेन ज्ञापितत्वादचलस्य दत्तः॥ अन्येयुः प्रजा बढ्यो मूलदेवमजीज्ञपन्-जाग्रत्यपि प्रजास्त्रातुं, त्वयि देव ! दिवानिशम् । अमुष्यत ते नगरं, परितः परिमोषिभिः ॥१॥ कोला । इव विभो चौराः, पुरेऽस्मिन् मन्दिराणि नः । प्रतिक्षणं खनन्त्युच्चै नरिक्षारक्षितुं क्षमाः ॥ २ ॥ अदृश्यमानाः केनापि, कृतसिद्धाञ्जना इव । भ्राम्यन्ति चौराः सर्वत्र, स्वैरं खेषु गृहेष्विव ॥ ३ ॥ अचिरान्निग्रहीष्यामि, तस्करानयशस्करान् । मूलदेवोऽभिधायैवं, वणिजो विससर्ज हि ॥ ४ ॥ ततो राजा हृदि दध्यौ-यो राजा प्रजा || Jain Educat i onal For Private Personel Use Only GALainelibrary.org
SR No.600112
Book TitleBharateshwar Bahubali Vrutti Part_2
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy