________________
-
॥ श्रीभरते- मञ्जिष्ठादिक्रयाणकमदर्शयत् । भाण्डं दृष्ट्वा राजा जगौ-त्वमेव कथय कियदस्ति क्रयाणकम् ?, अस्मद्राज्ये यः मूलदेव, श्वरवृत्तिः ॥
शुल्कचौर्यं करोति तस्य शिरश्छेदः क्रियते । अचलोऽवग्-मया कुत्राऽपि कस्याप्यग्रे कूटं न जल्प्यते, देवस्याग्रे किमुच्यते । ततो राजा जल्पनशरीरमुखादिदर्शनादचलं सम्यगुपलक्ष्य जगौ-अस्य श्रेष्ठिनः सत्यभाषिणः
क्रियतामढदानं सम्यग्भाण्डं च वीक्ष्यताम्। ततः पञ्चकुलेन वीक्षताऽ(माणेना)सारभाण्डमध्यस्थं सारभाण्डं निष्काशसितम् । ततः पञ्चकुलेनांघिप्रहारो दत्तोऽचलस्य शरीरे । ततः क्रौञ्चबद्धं बडा ते राजसेवका अचलं जर्जरशरीरं ।
भूपपार्श्वे आनिन्युः। ततो राजा जगौ-भो अचल! किं त्वं मां प्रत्यभिजानासि न वा ? । अचलो जगौ-भानुमिव । जगदुद्योतकरं भवन्तं को न वेत्ति ? । तं तादृशं दृष्ट्वा देवदत्ताऽपि जगौ-अहो कर्मणो गतिरेषा । देवदत्ता-ना मसावचलो दृष्ट्वा हीतः सन् कष्टां दशां ययौ । स्वापभ्राजना हि मृत्योरधिका नृणां भवति । सा देवदत्ता जगौ-मूलदेवोऽयं यस्त्वया तदा च हीलितः। अधुना यदि त्वां सर्वद्रव्यापहारं कृत्वा मारयति तदा त्वया किं करिष्यते ? । असौ तु त्वत्तुल्यो नास्ति सौजन्यधर्मत्वात् सर्वजनोपकारी । यतः–“यथा चित्तं तथा वाचो, यथा ॥ वाचस्तथा क्रिया । धन्यास्ते त्रितये येषां, विसंवादो न विद्यते ॥१॥ वदनं प्रसादसदनं, हृदयं सदयं सुधामुचो
Jain Education
For Private & Personel Use Only
WITrjainelibrary.org