________________
अहं रोच्यमानोऽस्मि, तदियं देवदत्ताऽत्र प्रेष्यतामिदं प्राभृतमङ्गीक्रियताम् । तत्तादृशमपूर्वप्राभृतं दृष्ट्वा राजा IN हृष्टोऽवदत्-तेनेदं कियदर्थितम् ? । ततश्चाकार्य देवदत्तामुज्जयिनीनाथो जगौ-दिष्ट्या जाताऽसित्वं भद्रे !, शीघ्र
पूर्णमनोरथा । राजा जज्ञे मूलदेवो, देवतायाः प्रसादतः ॥ १॥ त्वामानेतुं च स प्रैषीत्प्रधानपुरुषं निजम् । ततस्त्वं तत्र गच्छाविलम्बम् । ततो जितशत्रुणा प्रेषिता देवदत्ता बेन्नातटं गता । राजा विक्रमराजोऽपि मूलदेवापरनामको महोत्सवपुरस्सरं स्ववेश्मानैषीदेवदत्ताम् । ततः स राजा श्रीधर्मघोषसूरिपार्श्वे धर्म श्रुत्वा सम्यक्त्व-IN मूलां द्वादशव्रती ललौ । जिनार्चामर्चतस्तस्य, सम्यक् पालयतः प्रजाः । दीव्यतो देवदत्तां च, त्रिवर्गोऽभूदबाधितः ॥ १॥ इतः पारसकूलाद् बढ्वीं श्रियमर्जयित्वा तत्र पुरेऽचलः सार्थवाहः समाययौ । लक्ष्मीमहत्वपिशु
नैर्महामौक्तिकविद्रुमैः । भृत्वा विशालं स्थालं च, महीनाथमुपास्थितः ॥ १॥ अचलोऽयमितिक्षिप्रमुपलक्षिIN|| तवान्नृपः। दृष्ट्वा प्राग्जन्मसम्बन्ध(इ)मपि प्राज्ञाः स्मरन्ति हि ॥२॥ राजानं मूलदेवं तु, तदाऽज्ञासीत् स नाचलः।
आत्तवेषं हि नटवत् , स्थूलप्रज्ञा न जानते ॥ ३ ॥ राजाऽवग्-कुतस्त्वमिहागाः ?, सार्थवाहो जगौ-पारसकूभरते. ३४ लात् । अचलेनाहूतो राजा भाण्डालोकनहेतवे । ततो राजा पञ्चकुलोपेतोऽचलोत्तारके ययौ । सोऽप्यचलो
Jain Educatio
n
al
For Private & Personal Use Only
jalnelibrary.org