________________
॥ श्रीभरते- न्दयेच्चित्तं, निजपुत्रात् पराजयः॥१॥ तवैव तनयावेतौ, सीताकुक्षिसमुद्भवौ । त्वां द्रष्टुं रणदम्भेन, समा- सीता श्वरवृत्ती
चरित्रम्। २ विभागे
गताविमौ तु तौ ॥ २॥ प्रबभूव न यच्चक्रमभिज्ञानमिदं मुने! । अन्तरेण स्वगोत्रं यन्न चक्रं वापि निष्फ-19
लम् ॥ ३॥ ततो युद्ध मुक्त्वा यावद्रामलक्ष्मणौ स्थितौ तावत्तौ विनीतौ पितरं प्रणेमतुः। ताभ्यामप्यालिङ्गितौ ।। ॥२९१॥
ततो द्वयोरपि सैन्ययोर्मुदभूत् । ततो रामः स्वपुरमविशत् । ततो वनजंघसुग्रीवबिभीषणैः प्रोक्तं-पुरमध्ये आनीयते सीता। ततः सौमित्रिस्तत्र गत्वा सीतां प्रणम्य प्राह-पवित्रय त्वं पुरम् । सीता प्राह-यिना शुद्धिन प्रवेक्ष्यामि। मया चाङ्गीकृतं दिव्यपञ्चकं । तदिदं यथा-ज्वालालीढे वह्नौ प्रविशामि १ वह्नि पियामि २ तप्ततै-15 लात्कपर्दिका कर्षयामि ३ तुलामारोहामि ४ जिह्वया फालं गृह्णामि वा ५। दिव्यं विना पुरीमध्ये नैष्यामि । एतदाकर्ण्य रामोऽवग्-त्वं सती एव पुरे प्रविश। सीताऽवग्-सर्वथा दिव्यं विना पुरीमध्ये न समेष्यामि । ततो रामेणैव सीतादिव्यकरणायैवंविधा खातिः खानिता। तथाहि-तदा सीतया धनुःशतमितां खातिको खानयित्वाला
ज्वलत्खदिराङ्गारैः पूर्णा कारयित्वा खकलङ्कस्फेटनाय खातिकायाः समीपे समागतम् । ततः श्रीरामादिषु । Malभूरिषु लोकेषु पश्यत्सु सीता जगौ-भो! भोः सर्वे लोकाः शृणुत-यदि मया खशीलं खंडितं मनागपि स्याचदा
॥२९१॥
Jain Educationa tional
For Private Personel Use Only
l
inelibrary.org